गंगा स्तोत्रम लिरिक्स Ganga Stotram Lyrics


Latest Bhajan Lyrics

गंगा स्तोत्रम लिरिक्स Ganga Stotram Lyrics

॥ गंगा स्तॊत्रम्‌ ॥
रचने  आदि शंकराचार्य
दॆवि! सुरॆश्वरि! भगवति! गंगॆ
त्रिभुवनतारिणि तरळतरंगॆ ।
शंकरमौळि विहारिणि विमलॆ
मम मतिरास्तां तव पदकमलॆ ॥ १ ॥

भागीरथि सुखदायिनि मातः
स्तव जलमहिमा निगमॆ ख्यातः ।
नाहं जानॆ तव महिमानं
पाहि कृपामयि मामज्ञानम्‌ ॥ २ ॥

हरिपदपाद्य तरंगिणि गंगॆ
हिमविधुमुक्ता धवळतरंगॆ ।
दूरीकुरु मम दुष्कृतिभारं
कुरु कृपया भवसागरपारम्‌ ॥ ३ ॥

तव जलममलं यॆन निपीतं
परमपदं खलु तॆन गृहीतम्‌ ।
मातर्गंगॆ त्वयि यॊ भक्तः
किल तं द्रष्टुं न यमः शक्तः ॥ ४ ॥

पतितॊद्धारिणि जाह्नवि गंगॆ
खंडित गिरिवरमंडित भंगॆ ।
भीष्म जननि हॆ मुनिवरकन्यॆ
पतितनिवारिणि त्रिभुवन धन्यॆ ॥ ५ ॥

कल्पलतामिव फलदां लॊकॆ
प्रणमति यस्त्वां न पतति शॊकॆ ।
पारावारविहारिणि गंगॆ
विमुखयुवति कृततरलापांगॆ ॥ ६ ॥

तव चॆन्मातः स्रॊतः स्नातः
पुनरपि जठरॆ सॊपि न जातः ।
नरकनिवारिणि जाह्नवि गंगॆ
कलुषविनाशिनि महिमॊत्तुंगॆ ॥ ७ ॥

पुनरसदंगॆ पुण्य तरंगॆ
जय जय जाह्नवि करुणापांगॆ ।
इंद्रमुकुटमणि राजितचरणॆ
सुखदॆ शुभदॆ भृत्यशरण्यॆ ॥ ८ ॥

रॊगं शॊकं तापं पापं
हर मॆ भगवति कुमतिकलापम्‌ ।
त्रिभुवनसारॆ वसुधाहारॆ
त्वमसि गतिर्मम खलु संसारॆ ॥ ९ ॥

अलकानंदॆ परमानंदॆ
कुरु करुणामयि कातरवंद्यॆ ।
तव तटनिकटॆ यस्य निवासः
खलु वैकुंठॆ तस्य निवासः ॥ १० ॥

वरमिह नीरॆ कमठॊ मीनः
किं वा तीरॆ शरटः क्षीणः ।
अथवाश्वपचॊ मलिनॊ दीनः
स्तव नहि दूरॆ नृपतिकुलीनः ॥ ११ ॥

भॊ भुवनॆश्वरि पुण्यॆ धन्य़ॆ
दॆवि द्रवमयि मुनिवरकन्यॆ ।
गंगास्तवमिमममलं नित्यं
पठति नरॊ यः स जयति सत्यम्‌ ॥ १२ ॥

यॆषां हृदयॆ गंगा भक्तिः
स्तॆषां भवति सदा सुखमुक्तिः ।
मधुराकंता पंझटिकाभिः
परमानंद कलितललिताभिः ॥ १३ ।

गंगास्तॊत्रमिदं भवसारं
वांछितफलदं विमलं सारम्‌ ।
शंकरसॆवक शंकर रचितं
पठति सुखीः तव इति च समाप्तम्‌ ॥ १४ ॥

एक टिप्पणी भेजें