बिल्वाष्टोत्तर शतनामावली लिरिक्स Bilvashtottara Shatanamavali Lyrics


Latest Bhajan Lyrics

बिल्वाष्टोत्तर शतनामावली लिरिक्स Bilvashtottara Shatanamavali Lyrics

॥ बिल्वाष्टॊत्तर शतनामावलिः ॥
त्रिदळं त्रिगुणाकारं । त्रिनॆत्रं च त्रियायुधम्‌ ॥
त्रिजन्म पापसंहारं । ऎकबिल्वं शिवार्पणम्‌ ॥ १ ॥

त्रिशाखैः बिल्वपत्रैश्च । अच्छिद्रैः कॊमलैः शुभैः ॥
तवपूजां करिष्यामि । ऎकबिल्वं शिवार्पणम्‌ ॥ २ ॥

सर्वत्रै लॊक्य कर्तारं । सर्वत्रै लॊक्य पावनम्‌ ।
सर्वत्रै लॊक्य हर्तारं । ऎकबिल्वं शिवार्पणम्‌ ॥ ३ ॥

नागाधिराज वलयं । नागहारॆण भूषितम्‌ ॥
नागकुंडल संयुक्तं । ऎकबिल्वं शिवार्पणम्‌ ॥ ४ ॥

अक्षमालाधरं रुद्रं । पार्वती प्रियवल्लभम्‌ ॥
चंद्रशॆखरमीशानं । ऎकबिल्वं शिवार्पणम्‌ ॥ ५ ॥

त्रिलॊचनं दशभुजं । दुर्गादॆहार्ध धारिणम्‌ ॥
विभूत्यभ्यर्चितं दॆवं । ऎकबिल्वं शिवार्पणम्‌ ॥ ६ ॥

त्रिशूलधारिणं दॆवं । नागाभरण सुंदरम ॥
चंद्रशॆखर मीशानं । ऎकबिल्वं शिवार्पणम्‌ ॥ ७ ॥

गंगाधरांबिकानाथं । फणिकुंडल मंडितम्‌ ।
कालकालं गिरीशं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ८ ॥

शुद्धस्फटिक संकाशं । शितिकंठं कृपानिधिम्‌ ॥
सर्वॆश्वरं सदाशांतं । ऎकबिल्वं शिवार्पणम्‌ ॥ ९ ॥

सच्चिदानंदरूपं च । परानंदमयं शिवम्‌ ॥
वागीश्वरं चिदाकाशं । ऎकबिल्वं शिवार्पणम्‌ ॥ १० ॥

शिपिविष्टं सहस्राक्षं । दुंदुभ्यं च निषंगिणम्‌ ।
हिरण्यबाहुं सॆनान्यं । ऎकबिल्वं शिवार्पणम्‌ ॥ ११ ॥

अरुणं वामनं तारं । वास्तव्यं चैव वास्तुकम्‌ ॥
ज्यॆष्ठं कनिष्ठं वैशंतं । ऎकबिल्वं शिवार्पणम्‌ ॥ १२ ॥

हरिकॆशं सनंदीशं । उच्छैद्घॊषं सनातनम्‌ ॥
अघॊर रूपकं कुंभं । ऎकबिल्वं शिवार्पणम्‌ ॥ १३ ॥

पूर्वजावरजं याम्यं । सूक्ष्मं तस्कर नायकम्‌ ॥
नीलकंठं जघन्यं च । ऎकबिल्वं शिवार्पणम्‌ ॥ १४ ॥

सुराश्रयं विषहरं । वर्मिणं च वरूथिनम्‌ ॥
महासॆनं महावीरं । ऎकबिल्वं शिवार्पणम्‌ ॥ १५ ॥

कुमारं कुशलं कूप्यं । वदान्यं च महारथम्‌ ॥
तौर्यातौर्यं च दॆव्यं च । ऎकबिल्वं शिवार्पणम्‌ ॥ १६ ॥

दशकर्णं ललाटाक्षं । पंचवक्त्रं सदाशिवम्‌ ॥
अशॆष पापसंहारं । ऎकबिल्वं शिवार्पणम्‌ ॥ १७ ॥

नीलकंठं जगद्वंद्यं । दीननाथं महॆश्वरम्‌ ॥
महापापहरं शंभुं । ऎकबिल्वं शिवार्पणम्‌ ॥ १८ ॥

चूडामणी कृतविधुं । वलयीकृत वासुकिम्‌ ॥
कैलास निलयं भीमं । ऎकबिल्वं शिवार्पणम्‌ ॥ १९॥

कर्पूर कुंद धवळं । नरकार्णव तारकम्‌ ॥
करुणामृत सिंधुं च । ऎकबिल्वं शिवार्पणम्‌ ॥ २० ॥

महादॆवं महात्मानं । भुजंगाधिप कंकणम्‌ ।
महापापहरं दॆवं । ऎकबिल्वं शिवार्पणम्‌ ॥ २१ ॥

भूतॆशं खंडपरशुं । वामदॆवं पिनाकिनम्‌ ॥
वामॆ शक्तिधरं श्रॆष्ठं । ऎकबिल्वं शिवार्पणम्‌ ॥ २२ ॥

फालॆक्षणं विरूपाक्षं । श्रीकंठं भक्तवत्सलम्‌ ॥
नीललॊहित खट्वांगं । ऎकबिल्वं शिवार्पणम्‌ ॥ २३ ॥

कैलासवासिनं भीमं । कठॊरं त्रिपुरांतकम्‌ ॥
वृषांकं वृषभारूढं । ऎकबिल्वं शिवार्पणम्‌ ॥ २४ ॥

सामप्रियं सर्वमयं । भस्मॊद्धूळित विग्रहम्‌॥
मृत्युंजयं लॊकनाथं । ऎकबिल्वं शिवार्पणम्‌ ॥ २५ ॥

दारिद्र्य दुःखहरणं । रविचंद्रानलॆक्षणम्‌ ॥
मृगपाणिं चंद्रमौळिं । ऎकबिल्वं शिवार्पणम्‌ ॥ २६ ॥

सर्वलॊक भयाकारं । सर्वलॊकैक साक्षिणम्‌ ॥
निर्मलं निर्गुणाकारं । ऎकबिल्वं शिवार्पणम्‌ ॥ २७ ॥

सर्वतत्त्वात्मिकं सांबं । सर्वतत्त्वविदूरकम्‌ ॥
सर्वतत्व स्वरूपं च । ऎकबिल्वं शिवार्पणम्‌ ॥ २८ ॥

सर्वलॊक गुरुं स्थाणुं । सर्वलॊक वरप्रदम्‌ ॥
सर्वलॊकैकनॆत्रं च । ऎकबिल्वं शिवार्पणम्‌ ॥ २९ ॥

मन्मथॊद्धरणं शैवं । भवभर्गं परात्मकम्‌ ॥
कमलाप्रिय पूज्यं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ३० ॥

तॆजॊमयं महाभीमं । उमॆशं भस्मलॆपनम्‌ ॥
भवरॊगविनाशं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ३१ ॥

स्वर्गापवर्ग फलदं । रघूनाथ वरप्रदम्‌ ॥
नगराज सुताकांतं । ऎकबिल्वं शिवार्पणम्‌ ॥ ३२ ॥

मंजीर पादयुगलं । शुभलक्षण लक्षितम्‌ ॥
फणिराज विराजं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ३३ ॥

निरामयं निराधारं । निस्संगं निष्प्रपंचकम्‌ ॥
तॆजॊरूपं महारौद्रं । ऎकबिल्वं शिवार्पणम्‌ ॥ ३४ ॥

सर्वलॊकैक पितरं । सर्वलॊकैक मातरम्‌ ॥
सर्वलॊकैक नाथं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ३५ ॥

चित्रांबरं निराभासं । वृषभॆश्वर वाहनम्‌ ॥
नीलग्रीवं चतुर्वक्त्रं । ऎकबिल्वं शिवार्पणम्‌ ॥ ३६ ॥


रत्नकंचुक रत्नॆशं । रत्नकुंडल मंडितम्‌ ॥
नवरत्न किरीटं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ३७ ॥

दिव्यरत्नांगुलीकर्णं । कंठाभरण भूषितम्‌ ॥
नानारत्न मणिमयं । ऎकबिल्वं शिवार्पणम्‌ ॥ ३८ ॥

रत्नांगुळीय विलसत्‌ । करशाखानखप्रभम्‌ ॥
भक्तमानस गॆहं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ३९ ॥

वामांगभाग विलसत्‌ । अंबिका वीक्षण प्रियम्‌ ॥
पुंडरीकनिभाक्षं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ४० ॥

संपूर्ण कामदं सौख्यं । भक्तॆष्ट फलकारणम्‌ ॥
सौभाग्यदं हितकरं । ऎकबिल्वं शिवार्पणम्‌ ॥ ४१ ॥

नानाशास्त्र गुणॊपॆतं । शुभन्मंगळ विग्रहम्‌ ॥
विद्याविभॆद रहितं । ऎकबिल्वं शिवार्पणम्‌ ॥ ४२ ॥

अप्रमॆय गुणाधारं । वॆदकृद्रूप विग्रहम्‌ ॥
धर्माधर्मप्रवृत्तं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ४३ ॥

गौरीविलास सदनं । जीवजीव पितामहम्‌ ॥
कल्पांतभैरवं शुभ्रं । ऎकबिल्वं शिवार्पणम्‌ ॥ ४४ ॥

सुखदं सुखनाथं च । दुःखदं दुःखनाशनम्‌ ॥
दुःखावतारं भद्रं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ४५ ॥

सुखरूपं रूपनाशं । सर्वधर्म फलप्रदम्‌ ॥
अतींद्रियं महामायं । ऎकबिल्वं शिवार्पणम्‌ ॥ ४६ ॥

सर्वपक्षिमृगाकारं । सर्वपक्षिमृगाधिपम्‌ ॥
सर्वपक्षिमृगाधारं । ऎकबिल्वं शिवार्पणम्‌ ॥ ४७ ॥

जीवाध्यक्षं जीववंद्यं । जीवजीवन रक्षकम्‌ ॥
जीवकृज्जीवहरणं । ऎकबिल्वं शिवार्पणम्‌ ॥ ४८ ॥

विश्वात्मानं विश्ववंद्यं । वज्रात्मा वज्रहस्तकम्‌ ॥
वज्रॆशं वज्रभूषं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ४९ ॥


गणाधिपं गणाध्यक्षं । प्रळयानल नाशकम्‌ ॥
जितॆंद्रियं वीरभद्रं । ऎकबिल्वं शिवार्पणम्‌ ॥ ५० ॥

त्रयंबकं वृत्तशूरं । अरिषड्वर्ग नाशकम्‌ ॥
दिगंबरं क्षॊभनाशं । ऎकबिल्वं शिवार्पणम्‌ ॥ ५१ ॥

कुंदॆंदु शंखधवळं । भगनॆत्र भिदुज्ज्वलम्‌ ।
कालाग्निरुद्रं सर्वज्ञं । ऎकबिल्वं शिवार्पणम्‌ ॥ ५२ ॥

कंबुग्रीवं कंबुकंठं । धैर्यदं धैर्यवर्धकम्‌ ॥
शार्दूलचर्मवसनं । ऎकबिल्वं शिवार्पणम्‌ ॥ ५३ ॥

जगदुत्पत्ति हॆतुं च । जगत्प्रळयकारणम्‌ ॥
पूर्णानंद स्वरूपं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ५४ ॥

स्वर्गकॆशं महत्तॆजं । पुण्यश्रवण कीर्तनम्‌ ॥
ब्रह्मांडनायकं तारं । ऎकबिल्वं शिवार्पणम्‌ ॥ ५५ ॥

मंदार मूलनिलयं । मंदार कुसुमप्रियम्‌ ॥
बृंदारक प्रियतरं । ऎकबिल्वं शिवार्पणम्‌ ॥ ५६ ॥

महॆंद्रियं महाबाहुं । विश्वासपरिपूरकम्‌ ॥
सुलभासुलभं लभ्यं । ऎकबिल्वं शिवार्पणम्‌ ॥ ५७ ॥

बीजाधारं बीजरूपं । निर्बीजं बीजवृद्धिदम्‌ ॥
परॆशं बीजनाशं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ५८ ॥

युगाकारं युगाधीशं । युगकृद्युगनाशनम्‌ ॥
परॆशं बीजनाशं च । ऎकबिल्वं शिवार्पणम्‌ ॥ ५९ ॥

धूर्जटिं पिंगळजटं । जटामंडल मंडितम्‌ ॥
कर्पूरगौरं गौरीशं । ऎकबिल्वं शिवार्पणम्‌ ॥ ६० ॥

सुरावासं जनावासं । यॊगीशं यॊगिपुंगवम्‌ ॥
यॊगदं यॊगिनां सिंहं । ऎक बिल्वं शिवार्पणम्‌ ॥ ६१ ॥

उत्तमानुत्तमं तत्त्वं । अंधकासुर सूदनम्‌ ॥
भक्तकल्पद्रुमं स्तॊमं । ऎक बिल्वं शिवार्पणम्‌ ॥ ६२ ॥

विचित्र माल्य वसनं । दिव्यचंदन चर्चितम्‌ ॥
विष्णुब्रह्मादि वंद्यं च । ऎक बिल्वं शिवार्पणम्‌ ॥ ६३ ॥

कुमारं पितरं दॆवं । सितचंद्र कलानिधिम्‌ ॥
ब्रह्मशतृजगन्मित्रं । ऎक बिल्वं शिवार्पणम्‌ ॥ ६४ ॥

लावण्य मधुराकारं । करुणारस वारिधिम्‌ ॥
भृवॊर्मध्यॆ सहस्रार्चिं । ऎक बिल्वं शिवार्पणम्‌ ॥ ६५ ॥

जटाधरं पावकाक्षं । वृक्षॆशं भूमिनायकम्‌ ॥
कामदं सर्वदागम्यं । ऎक बिल्वं शिवार्पणम्‌ ॥ ६६ ॥

शिवं शांतं उमानाथं । महाध्यान परायणम्‌ ॥
ज्ञानप्रदं कृत्तिवासं । ऎक बिल्वं शिवार्पणम्‌ ॥ ६७ ॥

वासुक्युरगहारं च । लॊकानुग्रह कारणम्‌ ॥
ज्ञानप्रदं कृत्तिवासं । ऎक बिल्वं शिवार्पणम्‌ ॥ ६८ ॥

शशांकधारिणं भर्गं । सर्वलॊकैक शंकरम्‌ ॥
शुद्धं च शाश्वतं नित्यं । ऎक बिल्वं शिवार्पणम्‌ ॥ ६९ ॥

शरणागत दीनार्थि । परित्राण परायणम्‌ ॥
गंभीरं च वषट्कारं । ऎक बिल्वं शिवार्पणम्‌ ॥ ७० ॥

भॊक्तारं भॊजनं भॊज्यं । चॆतारं जितमानसम्‌ ॥
करणं कारणं जिष्णुं । ऎक बिल्वं शिवार्पणम्‌ ॥ ७१ ॥

क्षॆत्रज्ञं क्षॆत्र पालं च । परार्थैक प्रयॊजनम्‌ ॥
व्यॊमकॆशं भीमदॆवं । ऎक बिल्वं शिवार्पणम्‌ ॥ ७२ ॥

भवघ्नं तरुणॊपॆतं । क्षॊदिष्ठं यम नाशनम्‌ ॥
हिरण्यगर्भं हॆमांगं । ऎक बिल्वं शिवार्पणम्‌ ॥ ७३ ॥

दक्षं चामुंड जनकं । मॊक्षदं मॊक्षकारणम्‌ ॥
हिरण्यदं हॆमरूपं । ऎक बिल्वं शिवार्पणम्‌ ॥ ७४ ॥

महाश्मशाननिलयं । प्रच्छन्नस्फटिकप्रभम्‌ ॥
वॆदास्यं वॆदरूपं च । ऎक बिल्वं शिवार्पणम्‌ ॥ ७५ ॥

स्थिरं धर्मं उमानाथं । ब्रह्मण्यं चाश्रयं विभुम्‌ ॥
जगन्निवासं प्रथमं । ऎक बिल्वं शिवार्पणम्‌ ॥ ७६ ॥

रुद्राक्षमालाभरणं । रुद्राक्षप्रियवत्सलम्‌ ॥
रुद्राक्षभक्तसंस्तॊमं । ऎक बिल्वं शिवार्पणम्‌ ॥ ७७ ॥

फणींद्र विलसत्कंठं । भुजंगाभरणप्रियम्‌ ॥
दक्षाध्वर विनाशं च । ऎक बिल्वं शिवार्पणम्‌ ॥ ७८ ॥

नागॆंद्र विलसत्कर्णं । महॆंद्र वलयावृतम्‌ ॥
मुनिवंद्यं मुनिश्रॆष्ठं । ऎक बिल्वं शिवार्पणम्‌ ॥ ७९ ॥

मृगॆंद्र चर्मवसनं । मुनिनामॆक जीवनम्‌ ॥
सर्वदॆवादि पूज्यं च । ऎक बिल्वं शिवार्पणम्‌ ॥ ८० ॥

निधिनॆशं धनाधीशं । अपमृत्यु विनाशनम्‌ ॥
लिंगमूर्तिं लिंगात्मं । ऎक बिल्वं शिवार्पणम्‌ ॥ ८१ ॥

भक्तकल्याणदं व्यस्तं । वॆद वॆदांत संस्तुतम्‌ ॥
कल्पकृत्‌ कल्पनाशं च । ऎक बिल्वं शिवार्पणम्‌ ॥ ८२ ॥

घॊरपातक दावाग्निं । जन्मकर्म विवर्जितम्‌ ॥
कपाल मालाभरणं । ऎक बिल्वं शिवार्पणम्‌ ॥ ८३ ॥

मातंग चर्म वसनं । विराड्रूप विदारकम्‌ ॥
विष्णुक्रांतमनंतं च । ऎक बिल्वं शिवार्पणम्‌ ॥ ८४ ॥

यज्ञकर्मफलाध्यक्षं । यज्ञ विघ्न विनाशकम्‌ ॥
यज्ञॆशं यज्ञ भॊक्तारं । ऎक बिल्वं शिवार्पणम्‌ ॥ ८५ ॥

कालाधीशं त्रिकालज्ञं । दुष्टनिग्रह कारकम्‌ ॥
यॊगिमानसपूज्यं च । ऎक बिल्वं शिवार्पणम्‌ ॥ ८६ ॥

महॊन्नतं महाकायं । महॊदर महाभुजम्‌ ॥
महावक्त्रं महावृद्धं । ऎक बिल्वं शिवार्पणम्‌ ॥ ८७ ॥

सुनॆत्रं सुललाटं च । सर्वभीमपराक्रमम्‌ ॥
महॆश्वरं शिवतरं । ऎक बिल्वं शिवार्पणम्‌ ॥ ८८ ॥

समस्त जगदाधारं । समस्त गुणसागरम्‌ ॥
सत्यं सत्यगुणॊपॆतं । ऎक बिल्वं शिवार्पणम्‌ ॥ ८९ ॥

माघकृष्ण चतुर्दश्यां । पूजार्थं च जगद्गुरॊः ॥
दुर्लभं सर्वदॆवानां । ऎक बिल्वं शिवार्पणम्‌ ॥ ९० ॥

तत्रापि दुर्लभं मन्यॆत्‌ । नभॊ मासॆंदु वासरॆ ॥
प्रदॊषकालॆ पूजायां । ऎक बिल्वं शिवार्पणम्‌ ॥ ९१ ॥

तटाकं धननिक्षॆपं । ब्रह्मस्थाप्यं शिवालयम्‌ ॥
कॊटिकन्या महादानं । ऎक बिल्वं शिवार्पणम्‌ ॥ ९२ ॥

दर्शनं बिल्ववृक्षस्य । स्पर्शनं पापनाशनम्‌ ॥
अघॊर पापसंहारं । ऎक बिल्वं शिवार्पणम्‌ ॥ ९३ ॥

तुलसी बिल्वनिर्गुंडी । जंबीरामलकं तथा ॥
पंचबिल्व मितिख्यातं । ऎक बिल्वं शिवार्पणम्‌ ॥ ९४ ॥

अखंड बिल्वपत्र्यैश्च । पूजयॆन्नंदिकॆश्वरम्‌ ॥
मुच्यतॆ सर्वपापॆभ्यः । ऎक बिल्वं शिवार्पणम्‌ ॥ ९५ ॥

सालंकृता शतावृत्ता । कन्याकॊटि सहस्रकम्‌ ॥
साम्याज्यपृथ्वी दानं च । ऎक बिल्वं शिवार्पणम्‌ ॥ ९६ ॥

दंत्यश्वकॊटि दानानि । अश्वमॆध सहस्रकम्‌ ॥
सवत्सधॆनु दानानि । ऎक बिल्वं शिवार्पणम्‌ ॥ ९७ ॥

चतुर्वॆद सहस्राणि । भारतादि पुराणकम्‌ ॥
साम्राज्य पृथ्वी दानं च । ऎक बिल्वं शिवार्पणम्‌ ॥ ९८ ॥

सर्वरत्नमयं मॆरुं । कांचनं दिव्यवस्त्रकम्‌ ॥
तुलाभागं शतावर्तं । ऎक बिल्वं शिवार्पणम्‌ ॥ ९९ ॥

अष्टोत्तर शतं बिल्वं । यॊर्चयॆत्‌ लिंगमस्तकॆ ॥
अथर्वॊक्तं वदॆद्यस्तु । ऎक बिल्वं शिवार्पणम्‌ ॥ १०० ॥

काशीक्षॆत्र निवासं च । कालभैरव दर्शनम्‌ ॥
अघॊर पापसंहारं । ऎक बिल्वं शिवार्पणम्‌ ॥ १०१ ॥

अष्टोत्तर शतश्लॊकैः । स्तॊत्राद्यैः पूजयॆद्यथा ॥
त्रिसंध्यं मॊक्षमाप्नॊति । ऎक बिल्वं शिवार्पणम्‌ ॥ १०२ ॥

दंतिकॊटि सहस्राणां । भूः हिरण्य सहस्रकम्‌ ॥
सर्वक्रतुमयं पुण्यं । ऎक बिल्वं शिवार्पणम्‌ ॥ १०३ ॥

पुत्रपौत्रादिकं भॊगं । भुक्त्वाचात्र यथॆप्सितम्‌ ॥
अंत्यॆ च शिवसायुज्यं । ऎक बिल्वं शिवार्पणम्‌ ॥ १०४ ॥

विप्रकॊटि सहस्राणां । वित्तदानांच्चयत्फलम्‌ ॥
तत्फलं प्राप्नुयात्सत्यं । ऎक बिल्वं शिवार्पणम्‌ ॥ १०५ ॥

त्वन्नामकीर्तनं तत्त्वं ॥ तव पादांबु यः पिबॆत्‌ ॥
जीवन्मुक्तॊभवॆन्नित्यं । ऎक बिल्वं शिवार्पणम्‌ ॥ १०६ ॥

अनॆक दान फलदं । अनंत सुकृताधिकम्‌ ॥
तीर्थयात्राखिलं पुण्यं । ऎक बिल्वं शिवार्पणम्‌ ॥ १०७ ॥

त्वं मां पालय सर्वत्र । पदध्यान कृतं तव ।
भवनं शांकरं नित्यं । ऎक बिल्वं शिवार्पणम्‌ ॥ १०८ ॥

उमयासहितं दॆवं । सवाहनगणं शिवम्‌ ॥
भस्मानुलिप्तसर्वांगं । ऎक बिल्वं शिवार्पणम्‌ ॥ १०९ ॥

सालग्राम सहस्राणि । विप्राणां शतकॊटिकम्‌ ॥
यज्ञकॊटिसहस्राणि । ऎक बिल्वं शिवार्पणम्‌ ॥ ११० ॥

अज्ञानॆन कृतं पापं । ज्ञानॆनाभिकृतं च यत्‌ ॥
तत्सर्वं नाशमायातु । ऎक बिल्वं शिवार्पणम्‌ ॥ १११ ॥

अमृतॊद्भववृक्षस्य । महादॆव प्रियस्य च ॥
मुच्यंतॆ कंटकाघातात्‌ । कंटकॆभ्यॊ हि मानवाः ॥ ११२ ॥

ऎकैकबिल्वपत्रॆण कॊटि यज्ञ फलं लभॆत्‌ ॥
महादॆवस्य पूजार्थं । ऎक बिल्वं शिवार्पणम्‌ ॥ ११३ ॥

ऎककालॆ पठॆन्नित्यं सर्वशत्रुनिवारणम्‌ ।
द्विकालॆ च पठॆन्नित्यं मनॊरथपलप्रदम्‌ ॥
त्रिकालॆ च पठॆन्नित्यं आयुर्वर्ध्यॊ धनप्रदम्‌ ।
अचिरात्कार्यसिद्धिं च लभतॆ नात्र संशयः ॥

ऎककालं द्विकालं वा त्रिकालं यः पठॆन्नरः ।
लक्ष्मीप्राप्तिश्शिवावासः शिवॆन सह मॊदतॆ ॥

कॊटिजन्मकृतं पापं अर्चनॆन विनश्यति ।
सप्तजन्म कृतं पापं श्रवणॆन विनश्यति ॥
जन्मांतरकृतं पापं पठनॆन विनश्यति ।
दिवारत्र कृतं पापं दर्शनॆन विनश्यति ॥
क्षणॆक्षणॆकृतं पापं स्मरणॆन विनश्यति ।
पुस्तकं धारयॆद्दॆही आरॊग्यं भयनाशनम्‌ ॥
॥ श्री बिल्वाष्टॊत्तर शतनामावलिः संपूर्णम्‌ ॥
आपको ये पोस्ट पसंद आ सकती हैं
श्रीरामरक्षास्तोत्रम् लिरिक्स Ramraksha Stotra Lyrics
गणपति अथर्वशीर्ष लिरिक्स Ganpati Atharvashirsha Lyrics
पितृ स्त्रोत हिंदी लिरिक्स Pitra Strot Lyrics


एक टिप्पणी भेजें