लिङ्गाष्टकम् लिरिक्स Lingashtakam Lyrics

लिङ्गाष्टकम् लिरिक्स Lingashtakam Lyrics in Hindi लिङ्गाष्टकम् लिरिक्स Lingashtakam Lyrics in Hindi शिव मंत्र लिरिक्स

यह श्लोक शिवलिंग की महिमा का वर्णन करता है। यह शिवलिंग को एक शक्तिशाली और कृपाशील देवता के रूप में चित्रित करता है जो भक्तों को कई लाभ प्रदान करता है। श्लोक के पहले दो चरण शिवलिंग को एक ऐसे देवता के रूप में वर्णित करते हैं जो ऋषियों और देवताओं द्वारा पूजनीय है। यह राक्षसों के अभिमान को दूर करने में सक्षम है, जो इसकी शक्ति और दृढ़ संकल्प का संकेत है।
 
लिङ्गाष्टकम् लिरिक्स Lingashtakam Lyrics

ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम्।
जन्मजदुःखविनाशकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥१॥

देवमुनिप्रवरार्चितलिङ्गं कामदहं करुणाकरलिङ्गम्।
रावणदर्पविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥२॥

सर्वसुगन्धिसुलेपितलिङ्गं बुद्धिविवर्धनकारणलिङ्गम्।
सिद्धसुरासुरवन्दितलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥३॥

कनकमहामणिभूषितलिङ्गं फणिपतिवेष्टितशोभितलिङ्गम्।
दक्षसुयज्ञविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥४॥

कुङ्कुमचन्दनलेपितलिङ्गं पङ्कजहारसुशोभितलिङ्गम्।
सञ्चितपापविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥५॥

देवगणार्चितसेवितलिङ्गं भावैर्भक्तिभिरेव च लिङ्गम्।
दिनकरकोटिप्रभाकरलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥६॥

अष्टदलोपरिवेष्टितलिङ्गं सर्वसमुद्भवकारणलिङ्गम्।
अष्टदरिद्रविनाशितलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥७॥

सुरगुरुसुरवरपूजितलिङ्गं सुरवनपुष्पसदार्चितलिङ्गम्।
परात्परं परमात्मकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्॥८॥

लिङ्गाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ।
शिवलोकमवाप्नोति शिवेन सह मोदते॥




Lingastakam(with lyrics) - Pujya Rameshbhai Oza

आपको ये पोस्ट पसंद आ सकती हैं
Next Post Previous Post
No Comment
Add Comment
comment url