नवनीत कृष्ण स्तव लिरिक्स Navanita Krishna Stavan

नवनीत कृष्ण स्तव लिरिक्स Navanita Krishna Stavan

 
नवनीत कृष्ण स्तव लिरिक्स Navanita Krishna Stavan

सञ्चितयामि गुरुवायुपुरेश, नाद-ब्रह्मात्मिकां मुरलिकामुपसन्दधानम्।
प्रेमात्मकं च नवनीतमुदावहन्तं योगद्वयीसुखसमन्वयिमन्दहासम् ॥१॥

पिञ्छाञ्चलाञ्चितमणीमुकुटाभिरामं लोलालकान्तललितालिकसन्निवेशम्।
चिल्लीलतामृदुविलासविशेषरम्यं कारुण्यवर्षिनयनान्तमुपाश्रये त्वाम्॥२॥
रक्ताधरप्रसृतसुन्दरमन्दहासं गण्डस्थलप्रतिफलन्मणिकुण्डलाढ्यम्।
ईषत्स्फुरद्दशनमुग्धमुखारविन्दं त्वामाश्रये सुमधुरं नवनीतकृष्णम्॥३॥

त्वां द्वीपिदिव्यनखभूषणचारुवत्सं वंशीविराजितविमोहनवामहस्तम्।
हैय्यङ्गवीनभृतदक्षिणपाणिपद्मं भक्तप्रियं परिभजे नवनीतकृष्णम्॥४॥

उद्दीप्तकान्तिविलसन्मणिकिङ्किणीकं पीताम्बरावृतमिदं भवदीयमध्यम्।
चित्ते चकास्तु भगवन् नवनीलरत्न-स्तम्भाभमूरुयुगलं च हरे नमस्ते ॥५॥

जानुद्वयं सुमधुराकृतिरम्यरम्यं वृत्तानुपूर्वललिते तव जङ्घिके च।
मञ्जीरमञ्जुलतमं प्रपदं मुनीन्द्र-वृन्दार्चितं च चरणं हृदि भावयेऽहम्॥६॥
मज्जीविताब्धिमथनेन भवत्प्रसादा-ल्लब्धं विभो सुमधुरं नवनीतमल्पम्।
त्वत्प्रेमरूपममृतं परिकल्पयामि नैवेद्यकं, मयि कुचेलसख, प्रसीद! ॥७॥

श्रीमारुतालयपते, नवनीतकृष्ण, त्वामेव सत्यशिवसुन्दररूपमेकम्।
योगीन्द्रवन्दितविशुद्धपदारविन्दं तापत्रयैकशमनं शरणं प्रपद्ये ॥८॥


ऐसे ही अन्य भजनों के लिए आप होम पेज / गायक कलाकार के अनुसार भजनों को ढूंढें.

ऐसे ही अन्य मधुर भजन देखें 

पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।  
 
 

आपको ये पोस्ट पसंद आ सकती हैं
Next Post Previous Post
No Comment
Add Comment
comment url