भजे व्रजैकमण्डनं कृष्णष्टकम् हिंदी लिरिक्स Bhaje Vrajaika Mandanam Krishnashtakam Lyrics

भजे व्रजैकमण्डनं कृष्णष्टकम् हिंदी लिरिक्स Bhaje Vrajaika Mandanam Krishnashtakam Lyrics Hindi

भजे व्रजैकमण्डनं समस्तपापखण्डनं
Bhaje Vrajaika-Mandanam Samasta-Paapa-Khandanamm
स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम्
Sva-Bhakta-Citta-Ranjanam Sadaiva Nanda-Nandanam
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
Su-Piccha-Guccha-Mastakaḿ Su-Nada-Venu-Hastakam
अनंगरंगसागरं नमामि कृष्णनागरम्
Anańga-Ranga-Sagaram Namāmi Krsna-Nagaram


मनोजगर्वमोचनं विशाललोललोचनं
Manoja-Garva-Mochanamm Visala-Lola-Locanam
विधूतगोपशोचनं नमामि पद्मलोचनम्
Vidhuta-Gopa-Sochanam Namami Padma-Locanam
करारविन्दभूधरं स्मितावलोकसुन्दरं
Kararavinda-Bhdharam Smitavaloka-Sundaram
महेन्द्रमानदारणं नमामि कृष्णवारणम्
Mahendra-Mana-Daranam Namami Krsna-Varanam

कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं
Kadamba-Suna-Kundalam Su-Caru-Ganda-Mandalam
व्रजाङ्गनैकवल्लभं नमामि कृष्ण दुर्लभम्
Vrajanganaika-Vallabham Namami Krsna-Durlabham
यशोदया समोदया सगोपया सनन्दया
Yasodaya Sa-Modaya Sa-Gopaya Sa-Nandaya
युतं सुखैकदायकं नमामि गोपनायकम्
Yutam Sukhaika-Dayakam Namami Gopa-Nayakam

सदैव पादपङ्कजं मदीयमानसे निजं
Sadaiva Pada-Pankajam Madiya-Manase Nijam
दधानमुत्तमालकं नमामि नन्दबालकम्
Dadhanam Uttamalakam Namami Nanda-Balakam
समस्तदोषशोषणं समस्तलोकपोषणं
Samasta-Dosa-Sosanam Samasta-Loka-Posanam
समस्तगोपमानसं नमामि नन्दलालसम्
Samasta-Gopa-Manasam Namami Nanda-Lalasam

भुवोभरावतारकं भवाब्धिकर्णधारकं
Bhuvo Bharavatarakam Bhavabdhi-Karnadharakam
यशोमतीकिशोरकं नमामि चित्तचोरकम्
Yasomati-Kisorakam Namamim Citta-Corakam

दृगन्तकान्तभङ्गिनं सदासदालसङ्गिनं
Drg-Anta-Kranta-Bhanginam Sada-Sadali-Sanginam
दिने दिने नवं नवं नमामि नन्दसंभवम्
Dine Dine Navam Navam Namami Nanda-Sambhavam

गुणाकरं सुखाकरं कृपाकरं कृपापरं
Guṇakaram Sukhakaram Krpakaram Krpaparam
सुरद्विषन्निकन्दनं नमामि गोपनन्दनम्
Sura-Dvisan-Nikandanam Namami Gopa-Nandanam
नवीनगोपनागरं नवीनकेलिलंपटं
Navina-Gopa-Nagaram Navina-Keli-Lampatam
नमामि मेघसुन्दरं तटित्प्रभालसत्पटम्
Namami Megha-Sundaram Tadit-Prabha-Lasat-Patam

समस्तगोपनन्दनं हृदंबुजैकमोदनं
Samasta-Gopa-Nandanaḿ Hrd-Ambujaika-Modanam
नमामि कुञ्जमध्यगं प्रसन्नभानुशोभनम्
Namami Kunja-Madhya-Gam Prasanna-Bhanu-Sobhanam
निकामकामदायकं दृगन्तचारुसायकं
Nikama-Kama-Dayakam Drg-Anta-Caru-Sayakam
रसालवेणुगायकं नमामि कुञ्जनायकम्
Rasala-Venu-Gayakam Namami Kunja-Nayakam

विदग्धगोपिकामनोमनोज्ञतल्पशायिनं
Vidagdha-Gopika-Mano-Manogyna-Talpa-Sayinam
नमामि कुञ्जकानने प्रवृद्धवह्निपायिनम्
Namami Kunja-Kanane Pravṛddha-Vahni-Payinam
किशोरकान्ति रञ्जितम, द्रुगन्जनम् सुशोभितम
Kishorkanti Rajjitam Drugnjnam Sushobhitam
गजेन्द्र मोक्ष कारिणम, नमामि श्रीविहारिणम
Gajendr Moksha Kaarinam Namami Shrivihaarinam

यदा तदा यथा तथा तथैव कृष्णसत्कथा
Yada Tada Yatha Tatha Tathaiva Krsna-Sat-Katha
मया सदैव गीयतां तथा कृपा विधीयताम्
Maya Sadaiva Giyatam Tatha Krpa Vidhiyatam
प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान्
Pramanikastaka-Dvayam Japaty Adhītya Yah Puman
भवेत्स नन्दनन्दने भवे भवे सुभक्तिमान्
Bhavet Sa Nanda-Nandane Bhave Bhave Su-Bhaktiman
भवे सुभक्तिमान्
Bhave Bhave Su-Bhaktiman

Krishnashtakam - Bhaje Vrajaika Mandanam | Krishna Songs | Shri Krishna Ashtakam | Bhakti Song

Next Post Previous Post
No Comment
Add Comment
comment url