क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे लिरिक्स

क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे लिरिक्स

क्रियासिद्धिः सत्त्वे भवति,
महतां नोपकरणे,
सेवादीक्षित चिरप्रतिज्ञा मा,
विस्मर भोस्सूक्तिम।

न धनं न बलं नापि संपदा,
न स्याज्जनानुकम्पा,
सिद्धा न स्यात कार्यभूमिका,
न स्यादपि प्रोत्साहः,
आवृर्णोतु वा विघ्नवारिधिस्त्व,
मा विस्मर सूक्तिम।

आत्मबलं स्मर बाहुबलं,
धर परमुखप्रेक्षी मा भू,
कविदपि मा भूदात्मविस्मृति,
न स्वाल्लक्ष्यच्ययवनम,
आसादय जनमानसप्रीति,
सुचिरं संस्मर सूक्तिम।

अरुणसारथि विकलसाधनं,
सूर्य संस्मर नित्यं,
शूरपुरुषान दृढानजेयान,
पदास्पदम स्मर गच्छन,
सामान्येदृग्भ्यस्सोदर,
सिध्यति कार्यमपूर्वम।



ऐसे ही अन्य मधुर भजन देखें

पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।

अपने पसंद का भजन खोजे

Next Post Previous Post