भज गोविन्दंम भजन लिरिक्स Bhaj Govindam Bhajan Lyrics

भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते ।
सम्प्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृङ्करणे ॥ १॥
मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ॥ २॥
श्रेणी : Devotional Bhajan

भज गोविन्दंम भजन लिरिक्स Bhaj Govindam Bhajan Lyrics

 
भज गोविन्दंम भजन लिरिक्स Bhaj Govindam Bhajan Lyrics

भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते ।
सम्प्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृङ्करणे ॥ १॥
मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ॥ २॥
नारीस्तनभरनाभीदेशं
दृष्ट्वा मा गा मोहावेशम् ।
एतन्मांसवसादिविकारं
मनसि विचिन्तय वारं वारम् ॥ ३॥
नलिनीदलगतजलमतितरलं
तद्वज्जीवितमतिशयचपलम् ।
विद्धि व्याध्यभिमानग्रस्तं
 
लोकं शोकहतं च समस्तम् ॥ ४॥
यावद्वित्तोपार्जनसक्त-
स्तावन्निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जरदेहे
वार्तां कोऽपि न पृच्छति गेहे ॥ ५॥
यावत्पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन्काये ॥ ६॥
बालस्तावत्क्रीडासक्तः
तरुणस्तावत्तरुणीसक्तः ।
वृद्धस्तावच्चिन्तासक्तः

परमे ब्रह्मणि कोऽपि न सक्तः ॥ ७॥
का ते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः ।
कस्य त्वं कः कुत आयात-
स्तत्त्वं चिन्तय तदिह भ्रातः ॥ ८॥
सत्सङ्गत्वे निस्सङ्गत्वं
निस्सङ्गत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः ॥ ९॥
वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारः
ज्ञाते तत्त्वे कः संसारः ॥ १०॥
मा कुरु धनजनयौवनगर्वं
हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिलं हित्वा बुध्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११॥
दिनयामिन्यौ सायं प्रातः
शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायु-
स्तदपि न मुञ्चत्याशावायुः ॥ १२॥
का ते कान्ता धनगतचिन्ता
वातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जनसङ्गतिरेका
भवति भवार्णवतरणे नौका ॥ १३॥



भज गोविन्दम् I Bhaj Govindam I DURGA VISHWANATH I Shree Vishnu Sahasranamam I Full Audio Song

Bhaja Gōvindaṁ
Bhaja Gōvindaṁ Bhaja Gōvindaṁ
Gōvindaṁ Bhaja Mūḍhamatē.
Samprāptē Sannihitē Kālē
Nahi Nahi Rakṣati Ḍukr̥ṅkaraṇē. 1.
Mūḍha Jahīhi Dhanāgamatr̥ṣṇāṁ
Kuru Sadbud'dhiṁ Manasi Vitr̥ṣṇām.
Yallabhasē Nijakarmōpāttaṁ
Vittaṁ Tēna Vinōdaya Cittam. 2.
Nārīstanabharanābhīdēśaṁ
Dr̥ṣṭvā Mā Gā Mōhāvēśam.
Ētanmānsavasādivikāraṁ
Manasi Vicintaya Vāraṁ Vāram. 3.
Nalinīdalagatajalamatitaralaṁ
Tadvajjīvitamatiśayacapalam.
Vid'dhi Vyādhyabhimānagrastaṁ
Lōkaṁ Śōkahataṁ Ca Samastam. 4.
Yāvadvittōpārjanasakta-
Stāvannijaparivārō Raktaḥ.
Paścājjīvati Jarjaradēhē
Vārtāṁ Kō̕pi Na Pr̥cchati Gēhē. 5.
Yāvatpavanō Nivasati Dēhē
Tāvatpr̥cchati Kuśalaṁ Gēhē.
Gatavati Vāyau Dēhāpāyē
Bhāryā Bibhyati Tasminkāyē. 6.
Bālastāvatkrīḍāsaktaḥ
Taruṇastāvattaruṇīsaktaḥ.
Vr̥d'dhastāvaccintāsaktaḥ
Paramē Brahmaṇi Kō̕pi Na Saktaḥ. 7.
Kā Tē Kāntā Kastē Putraḥ
Sansārō̕yamatīva Vicitraḥ.
Kasya Tvaṁ Kaḥ Kuta Āyāta-
Stattvaṁ Cintaya Tadiha Bhrātaḥ. 8.
Satsaṅgatvē Nis'saṅgatvaṁ
Nis'saṅgatvē Nirmōhatvam.
Nirmōhatvē Niścalatattvaṁ
Niścalatattvē Jīvanmuktiḥ. 9.
Vayasi Gatē Kaḥ Kāmavikāraḥ
Śuṣkē Nīrē Kaḥ Kāsāraḥ.
Kṣīṇē Vittē Kaḥ Parivāraḥ
Jñātē Tattvē Kaḥ Sansāraḥ. 10.
Mā Kuru Dhanajanayauvanagarvaṁ
Harati Nimēṣātkālaḥ Sarvam.
Māyāmayamidamakhilaṁ Hitvā Budhvā
Brahmapadaṁ Tvaṁ Praviśa Viditvā. 11.
Dinayāmin'yau Sāyaṁ Prātaḥ
Śiśiravasantau Punarāyātaḥ.
Kālaḥ Krīḍati Gacchatyāyu-
Stadapi Na Muñcatyāśāvāyuḥ. 12.
Kā Tē Kāntā Dhanagatacintā
Vātula Kiṁ Tava Nāsti Niyantā.
Trijagati Sajjanasaṅgatirēkā
Bhavati Bhavārṇavataraṇē Naukā. 13.
 
Vishnu Bhajan: Bhaj Govindam Singer: Durga Vishwanath Lyrics: Traditional Album: Shree Durga Sahasranamam Music Label: T-Series

आपको ये पोस्ट पसंद आ सकती हैं

विनम्र निवेदन: वेबसाइट को और बेहतर बनाने हेतु अपने कीमती सुझाव नीचे कॉमेंट बॉक्स में लिखें व इस ज्ञानवर्धक ख़जाने को अपनें मित्रों के साथ अवश्य शेयर करें। यदि कोई त्रुटि / सुधार हो तो आप मुझे यहाँ क्लिक करके ई मेल के माध्यम से भी सम्पर्क कर सकते हैं। धन्यवाद।

एक टिप्पणी भेजें