अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा लिरिक्स Avnital Puravtirna Syat Lyrics

अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा लिरिक्स Avnital Puravtirna Syat Lyrics, Sanskrit Geet

अवनितलं पुनरवतीर्णा स्यात,
संस्कृतगङ्गाधारा,
धीरभगीरथवंशोऽस्माकं,
वयं तु कृतनिर्धारा:।

निपततु पण्डितहरशिरसि,
प्रवहतु नित्यमिदं वचसि,
प्रविशतु वैयाकरणमुखं,
पुनरपि वहताज्जनमनसि,
पुत्रसहस्रं समुद्धृतं स्यात,
यान्तु च जन्मविकारा:।
   
ग्रामं ग्रामं गच्छाम,
संस्कृतशिक्षां यच्छाम,
सर्वेषामपि तृप्तिहितार्थं,
स्वक्लेशं न हि गणयेम,
कृते प्रयत्ने किं न लभेत,
एवं सन्ति विचारा:।

या माता संस्कृतिमूला,
यस्या व्याप्तिस्सुविशाला,
वाङ्मयरूपा सा भवतु,
लसतु चिरं सा वाङ्माला,
सुरवाणीं जनवाणीं कर्तुं,
यतामहे कृतिशूरा:।



 
Latest New Bhajan Lyrics Hindi नए भजन लिरिक्स हिंदी/Largest Collection of Hindi Bhajan Lyrics No. 1 Lyrics Blog

ऐसे ही अन्य मधुर भजन देखें

पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।

अपने पसंद का भजन खोजे

Next Post Previous Post
No Comment
Add Comment
comment url