भारतीया वयम भारतीया वयम

भारतीया वयम भारतीया वयम

भारतीया वयम भारतीया वयम,
भारत में प्रियं राजते भूतले,
यस्य दिव्यं यशः कोर्विदैर्गीयते,
मानवानां कृते यत् कृतं भारते,
तन्न सत्यं क्वचिद् दृश्यते भूतले,
भारतीया वयम भारतीया वयम।

भेद दृष्टिर्न में भारत वर्तते,
राष्ट्रभक्तिर्जनैः सर्वथा नन्द्यते,
राष्ट्रसेवा नरैः सादर चीयते,
राष्ट्रभक्ताः मदीयाः समे भ्रातरः,
भारतीया वयम भारतीया वयम।

मातृभूमिर्ममदीया परा भारती,
मातृसेवाव्रता भारतीया वयम,
भावयामो वयं सुन्दर भारतम,
राष्ट्रभक्ति परा नः सदा वर्द्धताम,
भारतीया वयम भारतीया वयम।




भारतीया वयम भारतीया वयम लिरिक्स Bhartiya Vayam Lyrics भारतीया वयम् भारतीया वयम् ।| संस्कृत गीत ||
Next Post Previous Post