त्वमेव माता च पिता त्वमेव

त्वमेव माता च पिता त्वमेव

त्वमेव माता च पिता त्वमेव,
त्वमेव बन्धु सखा त्वमेव।

त्वमेव माता च पिता त्वमेव,
त्वमेव बन्धुश्च सखा त्वमेव।

त्वमेव विद्या द्रविणं त्वमेव,
त्वमेव सर्वं मम देव देव।

त्वमेव विद्या द्रविणं त्वमेव,
त्वमेव सर्वं मम देव देव।

त्वमेव माता च पिता त्वमेव,
त्वमेव बन्धु सखा त्वमेव।
 


त्वमेव माता च पिता त्वमेव | Mantra For Peace & Happiness | Guru Mantra Twameva Mata Cha Pita Twameva

Next Post Previous Post