श्री शिवाय नमस्तुभ्यम लिरिक्स Saroj Jangir श्री शिवाय नमस्तुभ्यमश्री शिवाय नमस्तुभ्यं,श्री शिवाय नमस्तुभ्यं,श्री शिवाय नमस्तुभ्यं।सौराष्ट्रे सोमनाथं च,श्रीशैले मल्लिकार्जुनम्,उज्जयिन्यां,महाकालमोङ्कारममलेश्वरम्।परल्यां वैद्यनाथं च, डाकिन्यां भीमशङ्करम्,सेतुबन्धे तु रामेशं,नागेशं दारुकावने।वाराणस्यां तु विश्वेशं,त्र्यम्बकं गौतमीतटे,हिमालये तु केदारं,घुश्मेशं च शिवालये।एतानि ज्योतिर्लिङ्गानि, New Bhajan 2023 सायं प्रातः पठेन्नरः,सप्तजन्मकृतं पापं,स्मरणेन विनश्यति।श्री शिवाय नमस्तुभ्यं,श्री शिवाय नमस्तुभ्यं,श्री शिवाय नमस्तुभ्यं।आकाशे तारकम लिंगम,पाताले हाटकेश्वरम, मृत्युलोके महाकालं,त्रियलिंगम नमोस्तुते।कर्ता करे न कर सके,शिव करे सो होय,तीन लोक नौ खंड में,महाकाल से बड़ा न कोय।श्री शिवाय नमस्तुभ्यं,श्री शिवाय नमस्तुभ्यं,श्री शिवाय नमस्तुभ्यं। श्री शिवाय नमस्तुभ्यम् | Shri Shivay Namastubhyam | Shiv Mantra Jaap | Shiv Mantra | Mahadev Mantra