नमामि शम्भो लिरिक्स Namami shambho Bhajan
नमामि शम्भो नमामि शम्भो,
नमामि शम्भो नमामि शम्भो।
नमामि शम्भुं पुरुषं पुराणं,
नमामि सर्वज्ञमपारभावम्,
नमामि रुद्रं प्रभुमक्षयं तं,
नमामि शर्वं शिरसा नमामि।
नमामि देवं परमव्ययंतं,
उमापतिं लोकगुरुं नमामि,
नमामि दारिद्रविदारणं तं,
नमामि रोगापहरं नमामि।
नमामि कल्याणमचिन्त्यरूपं,
नमामि विश्वोद्ध्वबीजरूपम्,
नमामि विश्वस्थितिकारणं तं,
नमामि संहारकरं नमामि।
नमामि गौरीप्रियमव्ययं तं,
नमामि नित्यं क्षरमक्षरं तम्,
नमामि चिद्रूपममेयभावं,
त्रिलोचनं तं शिरसा नमामि।
नमामि कारुण्यकरं भवस्या,
भयंकरं वापि सदा नमामि,
नमामि दातारमभीप्सितानां,
नमामि सोमेशमुमेशमादौ।
नमामि वेदत्रयलोचनं तं,
नमामि मूर्तित्रयवर्जितं तम्,
नमामि पुण्यं सदसद्व्यतीतं,
नमामि तं पापहरं नमामि।
नमामि विश्वस्य हिते रतं तं,
नमामि रूपाणि बहूनि धत्ते,
यो विश्वगोप्ता सदसत्प्रणेता,
नमामि तं विश्वपतिं नमामि।
यज्ञेश्वरं सम्प्रति हव्यकव्यं,
तथागतिं लोकसदाशिवो यः,
आराधितो यश्च ददाति सर्वं,
नमामि दानप्रियमिष्टदेवम्।
नमामि सोमेश्वरंस्वतन्त्रं,
उमापतिं तं विजयं नमामि,
नमामि विघ्नेश्वरनन्दिनाथं,
पुत्रप्रियं तं शिरसा नमामि।
नमामि देवं भवदुः,
खशोकविनाशनं चन्द्रधरं नमामि,
नमामि गंगाधरमीशमीड्यम्,
उमाधवं देववरं नमामि।
नमाम्यजादीशपुरन्दरादि,
सुरासुरैरर्चितपादपद्मम,
नमामि देवीमुखवादनाना,
मिक्षार्थमक्षित्रितयं य ऐच्छत।
पंचामृतैर्गन्धसुधूपदीपैर्विचित्र,
पुष्पैर्विविधैश्च मन्त्रैः,
अन्नप्रकारैः सकलोपचारैः,
सम्पूजितं सोममहं नमामि।
Shambhu Stuti (Namami Shambhum, Purusham Puraanam.. with Sanskrit lyrics