श्री विष्णु स्तोत्रम् लिरिक्स Shri Vishnu Stotram Lyrics

श्री विष्णु स्तोत्रम् लिरिक्स Shri Vishnu Stotram Lyrics



Latest Bhajan Lyrics

किं नु नाम सहस्त्राणि,
जपते च पुन: पुन:।

यानि नामानि दिव्यानि,
तानि चाचक्ष्व केशव:।

मत्स्यं कूर्मं वराहं च,
वामनं च जनार्दनम्।

गोविन्दं पुण्डरीकाक्षं,
माधवं मधुसूदनम्।

पद्मनाभं सहस्त्राक्षं,
वनमालिं हलायुधम्।

गोवर्धनं ऋषीकेशं,
वैकुण्ठं पुरुषोत्तमम्।

विश्वरूपं वासुदेवं,
रामं नारायणं हरिम्।

दामोदरं श्रीधरं च,
वेदांग गरुड़ध्वजम्।

अनन्तं कृष्णगोपालं,
जपतो नास्ति पातकम्।

गवां कोटिप्रदानस्य,
अश्वमेधशतस्य च।

कन्यादानसहस्त्राणां,
फलं प्राप्नोति मानव:।

अमायां वा,
पौर्णमास्यामेकाद्श्यां,
तथैव च।

संध्याकाले स्मरेन्नित्यं,
प्रात:काले तथैव च।

मध्याहने च जपन्नित्यं,
सर्वपापै: प्रमुच्यते।

इति श्री विष्णु स्तोत्रम् सम्पूर्णम्।


Shri Vishnu Stotram | श्री विष्णु स्तोत्रम् | सर्व कष्ट नाश के लिए नित्य सुने विष्णु स्तोत्र |

ऐसे ही अन्य भजनों के लिए आप होम पेज / गायक कलाकार के अनुसार भजनों को ढूंढें.

ऐसे ही अन्य मधुर भजन (होम पेज ) देखें

पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।

अपने पसंद का भजन (भजन केटेगरी) खोजे

एक टिप्पणी भेजें