श्री गणेशपञ्चरत्नम् - मुदाकरात्तमोदकं (Shri Ganesha Pancharatnam - Mudakaratta Modakam)

श्री गणेशपञ्चरत्नम् - मुदाकरात्तमोदकं (Shri Ganesha Pancharatnam - Mudakaratta Modakam)

 
श्री गणेशपञ्चरत्नम् - मुदाकरात्तमोदकं (Shri Ganesha Pancharatnam - Mudakaratta Modakam)

श्री गणेश पंच रत्न स्तोत्र!
मुदाकरात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरक्षकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥
नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥
समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥
अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनंजयादिभूषणम्
कपोलदानवारणं भजे पुराणवारणम् ॥४॥
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥
महागणेशपञ्चरत्नमादरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥६॥
 


आपको ये पोस्ट पसंद आ सकती हैं
  1. गुणवान मेरे गणपति बुद्धि के है दाता लिरिक्स Gunwan Mere Ganpati Lyrics
  2. श्री गणेश चालीसा लिरिक्स Shri Ganesh Chalisa Lyrics
  3. सुखकर्ता दुखहर्ता वार्ता गणेश भजन लिरिक्स Sukhkarta Dukh Harta Bhajan Lyrics
  4. गणपति जी महाराज पधारो लिरिक्स Ganpati Ji Maharaj Lyrics
  5. महाराज गजानन जी पधारो लिरिक्स Maharaj Gajanan Padharo Mhare Kirtan Me Bhajan Lyrics
  6. सबसे पहले तुम्हे मनाऊं भजन लिरिक्स Sabase Pahale Tumhe Manau Lyrics
  7. गणेश अष्टकम लिरिक्स Meaning Ganesh Ashkama Meaning Lyrics
  8. सबसे पहले तुम्हें मनाऊं गौरी सूत गणराज लिरिक्स Sabase Pahale Tumhe Manau Lyrics
  9. गौरा मैया के प्यारे गणेश ललना लिरिक्स Gora Maiya Ke Pyare Lyrics

एक टिप्पणी भेजें