गङ्गा स्तोत्रम् Ganga Stotram गंगा स्त्रोत हिंदी में

गङ्गा स्तोत्रम् Ganga Stotram गंगा स्त्रोत हिंदी में

गङ्गा स्तोत्रम् Ganga Stotram गंगा स्त्रोत हिंदी में
देवि सुरेश्वरि भगवति गङ्गे त्रिभुवनतारिणि तरलतरङ्गे ।
शङ्करमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ॥१॥
Devi Sureshvarii Bhagavatii Gangge tribhuvana taarinnii taral tarangge
Shankar mauli vihaarinnii vimale mam matir aastaam tav padkamale
भागीरथि सुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः ।
नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम् ॥२॥
Bhaagiirathii sukh daayinii maatastav jal mahimaa nigme khyaatah
Naaham jaane tav mahimaanam paahii kripaamayii maam ajnyaanam
हरिपदपाद्यतरङ्गिणि गङ्गे हिमविधुमुक्ताधवलतरङ्गे ।
दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम् ॥३॥
Hari pad paadya tarangginnii Gangge him vidhu muktaa dhavalat arangge
Duurii kuru mam dusskritii bhaaram kuru kripayaa bhav saagar paaram
तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् ।
मातर्गङ्गे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः ॥४॥
Tav jalam malam yen nipiitam param padam khalu ten grihiitam
Maatar Gangge tvayii yo bhaktah kiil tam drassttum na yamah shaktah
पतितोद्धारिणि जाह्नवि गङ्गे खण्डितगिरिवरमण्डितभङ्गे ।
भीष्मजननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवनधन्ये ॥५॥
Patito ddhaarinnii jaahnavii Gangge khannddit giirii var mannddit bhangge
Bhiissm janani he muni var kanye patit nivaariinnii tri bhuvan dhanye
कल्पलतामिव फलदां लोके प्रणमति यस्त्वां न पतति शोके ।
पारावारविहारिणि गङ्गे विमुखयुवतिकृततरलापाङ्गे ॥६॥
Kalp lataa miv phal daam loke prann matii yastvaam na patati shoke
Paaraavaar vihaariinnii Gangge vimukh yuvatii krit tarala paangge
तव चेन्मातः स्रोतःस्नातः पुनरपि जठरे सोऽपि न जातः ।
नरकनिवारिणि जाह्नवि गङ्गे कलुषविनाशिनि महिमोत्तुङ्गे ॥७॥
Tav chen maatah srotah snaatah punar apii jatthare sopii na jaatah
Narak nivaarinnii jaahnavii Gangge kaluss vinaashiinii mahimo ttungge
पुनरसदङ्गे पुण्यतरङ्गे जय जय जाह्नवि करुणापाङ्गे ।
इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये ॥८॥
Punar sad angge punnya tarangge jay Jay jaahnavii karunna paangge
Indra mukutt mani raajit charanne sukh de shubh de bhrity sharannye
रोगं शोकं तापं पापं हर मे भगवति कुमतिकलापम् ।
त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे ॥९॥
Rogam shokam taapam paapam har me bhagavatii kumatii kalaapam
Tri bhuvan saare vasudhaa haare tvam si gatir mam khalu samsaare
अलकानन्दे परमानन्दे कुरु करुणामयि कातरवन्द्ये ।
तव तटनिकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः ॥१०॥
Alakaanande parmaa nande kuru karunnaamayii kaatar vandye
Tav tatt nikatte yasya nivaasah khalu vaikunntthe tasya nivaasah
वरमिह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः ।
अथवा श्वपचो मलिनो दीनस्तव न हि दूरे नृपतिकुलीनः ॥११॥
Varmiih nire kamattho minah kiim vaa tiire sharattah kssiinnah
Athavaa shvapacho malino diinstava na hii duure nripatii kuliinah
भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये ।

गङ्गास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम् ॥१२॥

Bho Bhuvaneshvarii punnye dhanye devii drav mayii munii var kanye
Ganggaa stavam imam amalam nityam patthati naro yah sa jayati satyam
येषां हृदये गङ्गाभक्तिस्तेषां भवति सदा सुखमुक्तिः
मधुराकान्तापज्झटिकाभिः परमानन्दकलितललिताभिः ॥१३॥
Yessaam hridaye Ganggaa bhaktii stessaam bhavti sadaa sukh muktih
Madhuraa kaantaa pajjhattikaabhiih parama anand kaliit laliitaabhiih
गङ्गास्तोत्रमिदं भवसारं वाञ्छितफलदं विमलं सारम् ।
शङ्करसेवकशङ्कररचितं पठति सुखी स्तव इति च समाप्तः ॥१४॥
Ganggaa stotra miidam bhav saaram vaanchhiit phal dam viimalam saaram
Shankar sevak shankar rachiitam patthati sukhii stava iti cha samaaptah



Ganga Stotram with Lyrics | श्री गंगा स्तोत्रम | देवी सुरेश्वरी भगवती गंगे

एक टिप्पणी भेजें