Ganesh Mantra गणेश मंत्र

Ganesh Mantra गणेश मंत्र

 
Ganesh Mantra गणेश मंत्र

Om Gan Ganapataye Namo Namah,
Shree Siddhi Vinayak Namo Namah,
Shree Ashtavinayak Namo Namah,
Ganapati Bappa Moraya,
श्री वक्रतुण्ड महाकाय सूर्य कोटी समप्रभा।
निर्विघ्नं कुरु मे देव सर्व-कार्येशु सर्वदा॥
Shree Vakratunda Mahakaya Suryakoti Samaprabha।
Nirvighnam Kuru Me Deva Sarva-Kaaryeshu Sarvada॥
ॐ श्रीम गम सौभाग्य गणपतये।
वर्वर्द सर्वजन्म में वषमान्य नमः॥
Om Shreem Gam Saubhagya Ganpataye।
Varvarda Sarvajanma Mein Vashamanya Namah॥
ॐ एकदन्ताय विद्धमहे, वक्रतुण्डाय धीमहि,
तन्नो दन्ति प्रचोदयात्॥
Om Ekadantaya Viddhamahe, Vakratundaya Dhimahi,
Tanno Danti Prachodayat॥

प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मं। 
उद्दण्डविघ्नपरिखण्डनचण्डदण्ड- माखण्डलादिसुरनायकबृन्दवन्द्यम् ॥१॥ 
प्रातर्नमामि चतुराननवन्द्यमान- मिच्छानुकूलमखिलं च वरं ददानम्। 
तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतुरं शिवयोः शिवाय ॥२॥
 प्रातर्भजाम्यभयदं खलु भक्तशोक- दावानलं गणविभुं वरकुञ्जरास्यम्। 

Om Pranamya Sirasa devam Gauri Puthram Vinayakam
Bhaktavasam Smarennithyam Ayuh Kamartha Siddaye ! (1)

Prathamam Vakrathundam cha Ekadantham Dvithiyakam
Thrithiyam Krishna Pingaaksham Gajavakthram Chathurthakam (2)

Lambodaram Panchamam cha Shashtam Vikatameva cha
Saptamam Vighna Rajam cha Dhoomravarnam thathashtakam (3)

Navamam Bhala Chandram cha Dasamam tu Vinayakam
Ekadasam Ganapathim Dwadasam thu Gajananam !! (4)

Dwadasaithani Namaani Thri Sandhyam Yah Pathennarah
Na cha Vighna Bhayam thasya Sarva Siddhi karim Prabho! (5)

Vidyarthi Labhate Vidyam Dhanarthi Labhate Dhanam
Puthrarthi Labhate Putraam Mokshaarthi Labhate Gatim (6)

Japet Ganapti Stotram Shadbhirmaasai Phalam Labheth,
Samvatsarena Siddhim cha Labhate Naathra Samsayaha ! (7)

Ashtabhyo Brahmanebhyash cha Likhitwa yah Samarpayeth
Thasya Vidya bhavetsarva Ganeshasya Prasadathaha !! (8) 



वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

ॐ गं गणपतये नमो नमः
श्री सिद्धिविनायक नमो नमः
अष्टविनायक नमो नमः
गणपति बाप्पा मोर्या

ॐ गं गणपतये नमो नमः
श्री सिद्धिविनायक नमो नमः
अष्टविनायक नमो नमः
मंगलमूर्ति मोर्या

Veer Hai Gaura Tera Ladla Ganesh
Mata Hai Tu Jiski Pita Hai Mahesh

Tan Ke Mail Se Putla Banaya
Sat Se Usme Saans Jagaya
Jaan Zara Si Mahadev Si De
Veer Hai Gaura..............

Shankar Jhuke Triya Hath Ke Aage
Banke Gajanan Ganpati Jaage
Roop Nirala Unka Anokha Bhesh
Veer Hai Gaura..............

ऊँ महोदराय नम:।
ऊँ विनायकाय नम:
माता श्री लक्ष्मी मंत्र -
ऊँ महालक्ष्म्यै नम:।
ऊँ दिव्याये नम:।

आपको ये पोस्ट पसंद आ सकती हैं
Next Post Previous Post
No Comment
Add Comment
comment url