संसार दावानल लीढ लोका त्राणाय कारुण्य घनाघनत्वम् प्राप्तस्य कल्याण गुणार्णवस्य वन्दे गुरोः श्री चरणारविन्दम्
samsara davanala lidha loka tranaya karunya ghanaghanatvam praptasya kalyana gunarnavasya vande guroh sri caranaravindam महाप्रभोः कीर्तन नृत्य गीत वादित्र माद्यन मनसो रसेन रोमाञ्च कम्पाश्रु तरङ्ग भाजो वन्दे गुरोः श्री चरणारविन्दम् mahaprabhoh kirtana nritya gita vaditra madyan manaso rasena romanca kampasru taranga bhajo vande guroh sri caranaravindam श्री विग्रहाराधन नित्य नाना शृङ्गार तन् मन्दिर मार्जनादौ युक्तस्य भक्तांश् च नियुञ्जतोऽपि वन्दे गुरोः श्री चरणारविन्दम् sri vigraharadhana nitya nana sringara tan mandira marjanadau yuktasya bhaktams ca niyunjato ’pi vande guroh sri caranaravindam
चतुर् विध श्री भगवत् प्रसाद स्वाद्व् अन्न तृप्तान् हरि भक्त सङ्घान् कृत्वैव तृप्तिं भजतः सदैव वन्दे गुरोः श्री चरणारविन्दम्
catur vidha sri bhagavat prasada svadv anna triptan hari bhakta sanghan kritvaiva triptim bhajatah sadaiva vande guroh sri caranaravindam श्री राधिका माधवयोर् अपार माधुर्य लीला गुण रूप नाम्नाम् प्रति क्षणास्वादन लोलुपस्य वन्दे गुरोः श्री चरणारविन्दम् sri radhika madhavayor apara madhurya lila guna rupa namnam prati kshanasvadana lolupasya vande guroh sri caranaravindam निकुञ्ज यूनो रति केलि सिद्ध्यै या यालिभिर् युक्तिर् अपेक्षणीया तत्राति दाक्ष्याद् अति वल्लभस्य वन्दे गुरोः श्री चरणारविन्दम् nikunja yuno rati keli siddhyai ya yalibhir yuktir apekshaniya tatrati dakshyad ati vallabhasya vande guroh sri caranaravindam
साक्षाद् धरित्वेन समस्त शास्त्रैर् उक्तस् तथा भाव्यत एव सद्भिः किन्तु प्रभोर् यः प्रिय एव तस्य वन्दे गुरोः श्री चरणारविन्दम् sakshad dharitvena samasta sastrair uktas tatha bhavyata eva sadbhih kintu prabhor yah priya eva tasya vande guroh sri caranaravindam
यस्य प्रसादाद् भगवत् प्रसादो यस्याप्रसादान् न गतिः कुतोऽपि ध्यायन् स्तुवंस् तस्य यशस् त्रि सन्ध्यं वन्दे गुरोः श्री चरणारविन्दम् sakshad dharitvena samasta sastrair uktas tatha bhavyata eva sadbhih kintu prabhor yah priya eva tasya vande guroh sri caranaravindam