कुमारा मंगला स्तोत्र भजन लिरिक्स Kumar Mangala Strot Lyrics

कुमारा मंगला स्तोत्र भजन लिरिक्स Kumar Mangala Strot Lyrics, Devotional Bhajan/Strot

यज्ञोपवीती कृत भोगिराजो,
गणाधिराजो गजराज वक्त्रः,
सुराधि राजार्चित पादपद्मः,
सदा कुमाराय शुभं करोतु।

विधातृ पद्माक्ष महोक्षवाहाः,
सरस्वती श्री गिरिजा समेताः,
आयुः श्रियं भूमिमनन्त रूपं,
भद्रं कुमाराय शुभं दिशन्तु।

मासाश्च पक्षाश्च दिनानि ताराः,
राशिश्च योगाः करणानि सम्यक,
ग्रहाश्च सर्वेऽदितिजा स्समस्थाः,
श्रियं कुमाराय शुभं दिशंतु।

ऋतुर्वसन्तः सुरभिः सुधा च,
वायुस्तथा दक्षिणनामधेयः,
पुष्पाणि शश्वत्सुरभीणि कामः,
श्रियं कुमाराय शुभं करोतु।

भानुस्त्रिलोकी तिलकोऽमलात्मा,
कस्तूरि कालंकृत वामभागः,
पम्पासरश्चैव स सागरश्च,
श्रियं कुमाराय शुभं करोतु।

भास्वत्सुधारोचि किरीटभूषा,
कीर्त्या समं शुभ्र सुगात्र शोभा,
सरस्वती सर्वजनाभिवन्द्या,
श्रियं कुमाराय शुभं करोतु।

आनन्दयन्निन्दु कलावतंसो,
मुखोत्पलं पर्वतराजपुत्र्याः,
स्पृसन् सलीलं कुचकुम्भयुग्मं,
श्रियं कुमाराय शुभं करोतु।

वृषस्थितः शूलधरः पिनाकी,
गिरिन्द्र जालंकृत वामभागः,
समस्त कल्याणकरः श्रितानां,
श्रियं कुमाराय शुभं करोतु।

लोकान शेषानवगाहमाना,
प्राज्यैः पयोभिः परिवर्धमाना,
भागीरथी भासुरवीचिमाला,
श्रियं कुमाराय शुभं करोतु।

श्रद्धां च मेधां च यशश्च विद्यां,
प्रज्ञां च बुद्धिं बलसम्पदौ च,
आयुष्यमारोग्यमतीव तेजः,
सदा कुमाराय शुभं करोतु।

भजन श्रेणी : आध्यात्मिक भजन (Read More : Devotional Bhajan)

भजन श्रेणी : विविध भजन/ सोंग लिरिक्स हिंदी Bhajan/ Song Lyrics



इस भजन से सबंधित अन्य भजन निचे दिए गए हैं जो आपको अवश्य ही पसंद आयेगे, कृपया करके इन भजनों को भी देखें.
 
Largest Collection of Devotional Bhajan Lyrics Hindi आध्यात्मिक भजनों का विशालतम संग्रह / लिरिक्स इन हिंदी

ऐसे ही अन्य मधुर भजन देखें

पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।

अपने पसंद का भजन खोजे

Next Post Previous Post
No Comment
Add Comment
comment url