ललिता पंचरत्नम लिरिक्स Lalitha Panchratnam Lyrics

ललिता पंचरत्नम लिरिक्स Lalita Panchratnam Lyrics

प्रात: स्मारमि ललिता वदनारविंदम
बिंबाधरं पृथुलमौक्तिकाशोभिनासम।
आकर्णदीर्घनायनम मणिकुंडलाध्यम
मंदस्मितां मृदुमद्दोज्वलभालदेशम।

प्रतरभजामि ललिताभुजकल्पवल्लिम
रत्नांगुलियालसदंगुलीपल्लवद्यम।
माणिक्यहेमालयंगदशोभमानम्
पुण्ड्रेक्षुचापाकुसुमेषुऋनिहिदाधानम्।

प्रतिरनाममामि ललिताचरणारविन्दम
भक्तेष्टदाननिरतं भवसिन्धुपोटम्।
पद्मासनादिसुरनायकपूजनीयम्
पद्मंकुशध्वजसुदर्शनआलंचनाध्यम।
प्रातः स्तुते परशिवं ललिताम् भवानीम्
त्रय्यन्तवेद्यविभवं करुणानावाद्यम्।
विश्वस्य सृष्टिविलयस्थितिहेतुभूताम
विश्वेश्वरिम निगमावाँ मनसातिदूराम।

प्रातर्वदामि ललिते तव पुण्यनाम
कामेश्वरीति कमलेति महेश्वरीती।
श्रीशाम्भवीति जगताम जननी परेती
वाग्देवतेति वाचासा त्रिपुरेश्वरीति।।

यः श्लोकपंचकमिदं ललिताम्बिकायः
सौभाग्यदम सुललितं पठति प्रभाते।
तस्मै ददाति ललिता झटिति प्रसन्ना
विद्यां श्रीं विमलसौख्यं अनंतकेर्तिं।




ललिता पंचरत्नम लिरिक्स Lalita Panchratnam LyricsLalitha Pancharatnam - 11 Times With Lyrics

Next Post Previous Post
No Comment
Add Comment
comment url