राम रक्षा स्तोत्रम् लिरिक्स Ram Raksha Strotam Lyrics

राम रक्षा स्तोत्रम् लिरिक्स Ram Raksha Strotam Lyrics, Shri Ram Raksha Strotam Hindi

 
राम रक्षा स्तोत्रम् लिरिक्स Ram Raksha Strotam Lyrics

अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य
बुधकौशिक ऋषिः
श्रीसीतारामचंद्रोदेवता
अनुष्टुप् छंदः
सीता शक्ति:,
श्रीमद्‌हनुमान् कीलकम्
श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोगः
अथ- ध्यानम्

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्‌मासनस्थं
पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्
वामाङ्‌कारूढ-सीता-मुखकमल-मिलल्लोचनं नीरदाभं
नानालङ्‌कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम्

इति-ध्यानम्

चरितं रघुनाथस्य शतकोटिप्रविस्तरम्
एकैकमक्षरं पुंसां महापातकनाशनम्

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम्

सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम्
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्

रामरक्षां पठेत्प्राज्ञ: पापघ्नीं सर्वकामदाम्
शिरो मे राघव: पातु भालं दशरथात्मज:

कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल:

जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः
स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक:

करौ सीतापति: पातु हृदयं जामदग्न्यजित्
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय:

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः
उरु रघूत्तमः पातु रक्षःकुलविनाशकृताः

जानुनी सेतुकृत पातु जंघे दशमुखांतकः
पादौ बिभीषणश्रीद: पातु रामोSखिलं वपु:

एतां रामबलोपेतां रक्षां य: सुकृती पठॆत्
स चिरायु: सुखी पुत्री विजयी विनयी भवेत्

पातालभूतलव्योम चारिणश्छद्‌मचारिण:
न द्र्ष्टुमपि शक्तास्ते रक्षितं रामनामभि:

रामेति रामभद्रेति रामचंद्रेति वा स्मरन्
नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति

जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्
य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्धय:

वज्रपंजरनामेदं यो रामकवचं स्मरेत्
अव्याहताज्ञ: सर्वत्र लभते जयमंगलम्

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हर:
तथा लिखितवान् प्रात: प्रबुद्धो बुधकौशिक:

आराम: कल्पवृक्षाणां विराम: सकलापदाम्
अभिरामस्त्रिलोकानां राम: श्रीमान् स न: प्रभु:


तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ

फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम्,
रक्ष:कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ

आत्तसज्जधनुषा विषुस्पृशा वक्षया शुगनिषङ्ग सङि‌गनौ
रक्षणाय मम रामलक्ष्मणावग्रत: पथि सदैव गच्छताम्

संनद्ध: कवची खड्‌गी चापबाणधरो युवा
गच्छन्‌ मनोरथोSस्माकं राम: पातु सलक्ष्मण:

रामो दाशरथि: शूरो लक्ष्मणानुचरो बली
काकुत्स्थ: पुरुष: पूर्ण: कौसल्येयो रघुत्तम:

वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम:
जानकीवल्लभ: श्रीमानप्रमेयपराक्रम:

इत्येतानि जपेन्नित्यं मद्‌भक्त: श्रद्धयान्वित:
अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशय:

रामं दूर्वादलश्यामं पद्‌माक्षं पीतवाससम्
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नर:

रामं लक्ष्मण-पूर्वजं रघुवरं सीतापतिं सुंदरम्
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्

राजेन्द्रं सत्यसंधं दशरथनयं श्यामलं शान्तमूर्तिम्
वन्दे लोकभिरामं रघुकुलतिलकं राघवं रावणारिम्

रामाय रामभद्राय रामचंद्राय वेधसे
रघुनाथाय नाथाय सीताया: पतये नम:

श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम

श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम

श्रीरामचन्द्रचरणौ मनसा स्मरामि
श्रीरामचन्द्रचरणौ वचसा गृणामि

श्रीरामचन्द्रचरणौ शिरसा नमामि
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये

माता रामो मत्पिता रामचन्द्र:
स्वामी रामो मत्सखा रामचन्द्रः

सर्वस्वं मे रामचन्द्रो दयालुर्
नान्यं जाने नैव जाने न जाने

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा
पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम्

लोकाभिरामं रणरङ्‌गधीरं राजीवनेत्रं रघुवंशनाथम्
कारुण्यरूपं करुणाकरन्तं श्रीरामचन्द्रं शरणं प्रपद्ये

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये

कूजन्तं राम-रामेति मधुरं मधुराक्षरम्
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य
बुधकौशिक ऋषिः
श्रीसीतारामचंद्रोदेवता
अनुष्टुप् छंदः
सीता शक्ति:
श्रीमद्‌हनुमान् कीलकम्
श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोगः
अथ- ध्यानम्


 
श्री राम रक्षा स्तोत्रम् | RAM RAKSHA STOTRA | EASY TO LEARN FOR BEGINNERS | Bhakti Song
Singer: Rajalakshmee Sanjay
Music Director: J Subhash, Rajalakshmee Sanjay
Edit & Gfx : Prem Graphics PG
Music Label: Music Nova
 
॥ श्रीरामरक्षास्तोत्रम्‌ ॥

श्रीगणेशायनम: ।
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य ।
बुधकौशिक ऋषि: ।
श्रीसीतारामचंद्रोदेवता ।
अनुष्टुप्‌ छन्द: । सीता शक्ति: ।
श्रीमद्‌हनुमान्‌ कीलकम्‌ ।
श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग: ॥

॥ अथ ध्यानम्‌ ॥

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्दद्पद्‌मासनस्थं ।
पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्‌ ॥
वामाङ्‌कारूढसीता मुखकमलमिलल्लोचनं नीरदाभं ।
नानालङ्‌कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम्‌ ॥

॥ इति ध्यानम्‌ ॥

चरितं रघुनाथस्य शतकोटिप्रविस्तरम्‌ ।
एकैकमक्षरं पुंसां महापातकनाशनम्‌ ॥१॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्‌ ।
जानकीलक्ष्मणॊपेतं जटामुकुटमण्डितम्‌ ॥२॥

सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम्‌ ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्‌ ॥३॥

रामरक्षां पठॆत्प्राज्ञ: पापघ्नीं सर्वकामदाम्‌ ।
शिरो मे राघव: पातु भालं दशरथात्मज: ॥४॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ॥५॥

जिव्हां विद्दानिधि: पातु कण्ठं भरतवंदित: ।
स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ॥६॥

करौ सीतपति: पातु हृदयं जामदग्न्यजित्‌ ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ॥७॥

सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभु: ।
ऊरू रघुत्तम: पातु रक्ष:कुलविनाशकृत्‌ ॥८॥

जानुनी सेतुकृत्पातु जङ्‌घे दशमुखान्तक: ।
पादौ बिभीषणश्रीद: पातु रामोSखिलं वपु: ॥९॥

एतां रामबलोपेतां रक्षां य: सुकृती पठॆत्‌ ।
स चिरायु: सुखी पुत्री विजयी विनयी भवेत्‌ ॥१०॥

पातालभूतलव्योम चारिणश्छद्‌मचारिण: ।
न द्र्ष्टुमपि शक्तास्ते रक्षितं रामनामभि: ॥११॥

रामेति रामभद्रेति रामचंद्रेति वा स्मरन्‌ ।
नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति ॥१२॥

जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्‌ ।
य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्द्दय: ॥१३॥

वज्रपंजरनामेदं यो रामकवचं स्मरेत्‌ ।
अव्याहताज्ञ: सर्वत्र लभते जयमंगलम्‌ ॥१४॥

आदिष्टवान्‌ यथा स्वप्ने रामरक्षामिमां हर: ।
तथा लिखितवान्‌ प्रात: प्रबुद्धो बुधकौशिक: ॥१५॥

आराम: कल्पवृक्षाणां विराम: सकलापदाम्‌ ।
अभिरामस्त्रिलोकानां राम: श्रीमान्‌ स न: प्रभु: ॥१६॥

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥

फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम्‌ ।
रक्ष:कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ ॥१९॥

आत्तसज्जधनुषा विषुस्पृशा वक्षया शुगनिषङ्‌ग सङि‌गनौ ।
रक्षणाय मम रामलक्ष्मणा वग्रत: पथि सदैव गच्छताम्‌ ॥२०॥

संनद्ध: कवची खड्‌गी चापबाणधरो युवा ।
गच्छन्‌मनोरथोSस्माकं राम: पातु सलक्ष्मण: ॥२१॥

रामो दाशरथि: शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थ: पुरुष: पूर्ण: कौसल्येयो रघुत्तम: ॥२२॥

वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम: ।
जानकीवल्लभ: श्रीमानप्रमेय पराक्रम: ॥२३॥

इत्येतानि जपेन्नित्यं मद्‌भक्त: श्रद्धयान्वित: ।
अश्वमेधायुतं पुण्यं संप्राप्नोति न संशय: ॥२४॥

रामं दूर्वादलश्यामं पद्‌माक्षं पीतवाससम्‌ ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नर: ॥२५॥

रामं लक्शमण पूर्वजं रघुवरं सीतापतिं सुंदरम्‌ ।
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्‌
राजेन्द्रं सत्यसंधं दशरथनयं श्यामलं शान्तमूर्तिम्‌ ।
वन्दे लोकभिरामं रघुकुलतिलकं राघवं रावणारिम्‌ ॥२६॥

रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीताया: पतये नम: ॥२७॥

श्रीराम राम रघुनन्दन राम राम ।
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम ।
श्रीराम राम शरणं भव राम राम ॥२८॥

श्रीरामचन्द्रचरणौ मनसा स्मरामि ।
श्रीरामचन्द्रचरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि ।
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥

माता रामो मत्पिता रामचंन्द्र: ।
स्वामी रामो मत्सखा रामचंद्र: ।
सर्वस्वं मे रामचन्द्रो दयालु ।
नान्यं जाने नैव जाने न जाने ॥३०॥

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम्‌ ॥३१॥

लोकाभिरामं रनरङ्‌गधीरं राजीवनेत्रं रघुवंशनाथम्‌ ।
कारुण्यरूपं करुणाकरंतं श्रीरामचंद्रं शरणं प्रपद्ये ॥३२॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्‌ ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३३॥

कूजन्तं रामरामेति मधुरं मधुराक्षरम्‌ ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्‌ ॥३४॥

आपदामपहर्तारं दातारं सर्वसंपदाम्‌ ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्‌ ॥३५॥

भर्जनं भवबीजानामर्जनं सुखसंपदाम्‌ ।
तर्जनं यमदूतानां रामरामेति गर्जनम्‌ ॥३६॥

रामो राजमणि: सदा विजयते रामं रमेशं भजे ।
रामेणाभिहता निशाचरचमू रामाय तस्मै नम: ।
रामान्नास्ति परायणं परतरं रामस्य दासोSस्म्यहम्‌ ।
रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ॥३७॥

राम रामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥

इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम्‌ ॥ 

॥ श्रीरामरक्षास्तोत्रम्‌ ॥

Meaning of Ram Raksha Stotram

श्रीगणेशाय नमः
"Salutations to Lord Ganesha"

अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य
"This Ram Raksha Stotra Mantra"

बुधकौशिक ऋषिः
"composed by the sage Budha Kaushika,"

श्रीसीतारामचंद्रो देवता
"with Sri Sita Ramachandra as the deity."

अनुष्टुप्‌ छन्दः
"The meter is Anushtup,"

सीता शक्ति:
"the power is Sita,"

श्रीमद्‌हनुमान्‌ कीलकम्‌
"and Hanuman is the support."

श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग:
"The purpose of the chanting is to please Sri Sita Ramachandra."
Meditation

॥ अथ ध्यानम्‌ ॥

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्दद्पद्‌मासनस्थं
"One should meditate on Lord Rama, who has long arms reaching his knees, holding a bow and arrows, seated in a lotus posture,"

पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्‌
"wearing yellow garments, with eyes resembling fresh lotus petals, and having a serene countenance

."

वामाङ्‌कारूढसीता मुखकमलमिलल्लोचनं नीरदाभं
"With Sita seated on his left lap, whose face resembles a lotus and eyes are wide open, with a complexion like a rain cloud,"

नानालङ्‌कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम्‌
"adorned with various ornaments, and bearing a crown of matted hair."

॥ इति ध्यानम्‌ ॥
Verses and Meanings

चरितं रघुनाथस्य शतकोटिप्रविस्तरम्‌
"The story of Lord Rama, as vast as a hundred crore tales,"

एकैकमक्षरं पुंसां महापातकनाशनम्‌ ॥१॥
"each syllable of it destroys great sins."

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्‌
"Meditate upon Lord Rama, dark as the blue lotus, with eyes like lotus petals,"

जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम्‌ ॥२॥
"accompanied by Sita and Lakshmana, and adorned with a crown of matted hair."

सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम्‌
"Holding a sword, quiver, bow, and arrows in his hands, and appearing to protect the world from nocturnal demons,"

स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्‌ ॥३॥
"he manifests himself playfully to protect the world, he is unborn and all-pervading."

रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम्‌
"The wise should recite the Ram Raksha, which destroys sins and fulfills all desires."

शिरो मे राघवः पातु भालं दशरथात्मजः ॥४॥
"May Lord Rama protect my head, may the son of Dasharatha protect my forehead."

कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती
"May the son of Kausalya protect my eyes, may the favorite of Vishwamitra protect my ears."

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥५॥
"May the protector of sacrifices protect my nose, may the affectionate one towards Lakshmana protect my mouth."

जिव्हां विद्दानिधिः पातु कण्ठं भरतवन्दितः
"May the treasury of wisdom protect my tongue, may the one honored by Bharata protect my throat."

स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥६॥
"May the wielder of divine weapons protect my shoulders, may the breaker of Shiva’s bow protect my arms."

करौ सीतपति: पातु हृदयं जामदग्न्यजित्‌
"May the husband of Sita protect my hands, may the conqueror of Parashurama protect my heart."

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥७॥
"May the slayer of Khara protect my middle, may the refuge of Jambavan protect my navel."

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः
"May the lord of Sugriva protect my waist, may the master of Hanuman protect my thighs."


जिव्हां विद्दानिधि: पातु कण्ठं भरतवंदित: ।
स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ॥६॥

जिव्हां विद्दानिधि: पातु: May the treasure of wisdom (Lord Rama) protect my tongue.
कण्ठं भरतवंदित: पातु: May the one worshipped by Bharata (Rama) protect my throat.
स्कन्धौ दिव्यायुध: पातु: May the one with divine weapons protect my shoulders.
भुजौ भग्नेशकार्मुक:: May the destroyer of Shiva's bow protect my arms.

करौ सीतपति: पातु हृदयं जामदग्न्यजित्‌ ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ॥७॥

करौ सीतपति: पातु: May the husband of Sita protect my hands.
हृदयं जामदग्न्यजित्‌: May the conqueror of Parashurama protect my heart.
मध्यं पातु खरध्वंसी: May the destroyer of Khara protect my midriff.
नाभिं जाम्बवदाश्रय:: May the refuge of Jambavan protect my navel.

सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभु: ।
ऊरू रघुत्तम: पातु रक्ष:कुलविनाशकृत्‌ ॥८॥

सुग्रीवेश: कटी पातु: May the lord of Sugriva protect my waist.
सक्थिनी हनुमत्प्रभु:: May the lord of Hanuman protect my thighs.
ऊरू रघुत्तम: पातु: May the best of Raghu's lineage protect my knees.
रक्ष:कुलविनाशकृत्‌: May the destroyer of the demon clan protect my thighs.

जानुनी सेतुकृत्पातु जङ्‌घे दशमुखान्तक: ।
पादौ बिभीषणश्रीद: पातु रामोSखिलं वपु: ॥९॥

जानुनी सेतुकृत्पातु: May the builder of the bridge (Rama) protect my knees.
जङ्‌घे दशमुखान्तक:: May the ender of the ten-headed Ravana protect my shanks.
पादौ बिभीषणश्रीद:: May the giver of prosperity to Vibhishana protect my feet.
पातु रामोSखिलं वपु:: May Rama protect my entire body.

एतां रामबलोपेतां रक्षां य: सुकृती पठॆत्‌ ।
स चिरायु: सुखी पुत्री विजयी विनयी भवेत्‌ ॥१०॥

एतां रामबलोपेतां रक्षां य: सुकृती पठॆत्‌: Whoever recites this protection, empowered by Rama’s strength,
स चिरायु: सुखी पुत्री विजयी विनयी भवेत्‌: That person will have a long life, happiness, children, victory, and humility.

पातालभूतलव्योम चारिणश्छद्‌मचारिण: ।
न द्र्ष्टुमपि शक्तास्ते रक्षितं रामनामभि: ॥११॥

पातालभूतलव्योम चारिणश्छद्‌मचारिण:: Those who move in the netherworld, on earth, or in the sky, even if disguised,
न द्र्ष्टुमपि शक्तास्ते रक्षितं रामनामभि:: Cannot even see the one protected by Rama's name.

रामेति रामभद्रेति रामचंद्रेति वा स्मरन्‌ ।
नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति ॥१२॥

रामेति रामभद्रेति रामचंद्रेति वा स्मरन्‌: Remembering "Rama," "Ramabhadra," or "Ramachandra,"
नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति: A person is not tainted by sins and attains both enjoyment and liberation.

जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्‌ ।
य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्द्दय: ॥१३॥

जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्‌: Protected by the sole mantra, the name of Rama, which conquers the world,
य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्द्दय:: Whoever wears it around the neck, all accomplishments are in their hand.

वज्रपंजरनामेदं यो रामकवचं स्मरेत्‌ ।
अव्याहताज्ञ: सर्वत्र लभते जयमंगलम्‌ ॥१४॥

वज्रपंजरनामेदं यो रामकवचं स्मरेत्‌: This is called the Vajra Panjara (diamond shield), whoever remembers this armor of Rama,
अव्याहताज्ञ: सर्वत्र लभते जयमंगलम्‌: Attains unimpeded command and auspicious victory everywhere.

आदिष्टवान्‌ यथा स्वप्ने रामरक्षामिमां हर: ।
तथा लिखितवान्‌ प्रात: प्रबुद्धो बुधकौशिक: ॥१५॥

आदिष्टवान्‌ यथा स्वप्ने रामरक्षामिमां हर:: As instructed in a dream by Lord Shiva,
तथा लिखितवान्‌ प्रात: प्रबुद्धो बुधकौशिक:: Thus composed this Rama Raksha early in the morning, the sage Budha Kaushika.

आराम: कल्पवृक्षाणां विराम: सकलापदाम्‌ ।
अभिरामस्त्रिलोकानां राम: श्रीमान्‌ स न: प्रभु: ॥१६॥

आराम: कल्पवृक्षाणां: Rama is the garden of wish-fulfilling trees,
विराम: सकलापदाम्‌: The end of all troubles,
अभिरामस्त्रिलोकानां: The delight of the three worlds,
राम: श्रीमान्‌ स न: प्रभु:: That glorious Rama is our Lord.

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ: The two youthful, handsome, tender, and mighty brothers,
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ: With broad lotus-like eyes, clad in bark and deer-skin.

फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥

फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ: Eating fruits and roots, self-restrained, ascetics, and celibate,
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ: These two brothers, Rama and Lakshmana, are the sons of Dasharatha.

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम्‌ ।
रक्ष:कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ ॥१९॥

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम्‌: The refuge of all beings, the best among archers,
रक्ष:कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ: The destroyers of the demon clan, may the best of Raghu’s lineage protect us.

आत्तसज्जधनुषा विषुस्पृशा वक्षया शुगनिषङ्‌ग सङि‌गनौ ।
रक्षणाय मम रामलक्ष्मणा वग्रत: पथि सदैव गच्छताम्‌ ॥२०॥

आत्तसज्जधनुषा विषुस्पृशा वक्षया शुगनिषङ्‌ग सङि‌गनौ: Armed with ready bows and touching the quivers on their shoulders,
रक्षणाय मम रामलक्ष्मणा वग्रत: पथि सदैव गच्छताम्: For my protection, may Rama and Lakshmana always walk ahead of me on the path.
 

Next Post Previous Post
No Comment
Add Comment
comment url