गरुड़ कवच स्त्रोत मंत्र
हरिः ॐ,अस्य श्रीगरुडकवचस्तोत्रमन्त्रस्य,
नारदभगवानृषिः,
वैनतेयो देवता अनुष्टुप्छन्दः,
श्रीवैनतेयप्रीत्यर्थे जपे विनियोगः।
ॐ शिरो मे गरुडः,
पातु ललाटे विनतासुतः,
नेत्रे तु सर्पहा पातु,
कर्णौ पातु सुराहतः।
नासिकां पातु सर्पारिः,
वदनं विष्णुवाहनः,
सूर्येतालू च कण्ठे च,
भुजौ पातु महाबलः।
हस्तौ खगेश्वरः पातु,
कराग्रे तरुणाकृतिः,
स्तनौ मे विहगः पातु,
हृदयं पातु सर्पहा।
नाभिं पातु महातेजाः,
कटिं मे पातु वायुनः,
ऊरू मे पातु उरगिरिः,
गुल्फौ विष्णुरथः सदा।
पादौ मे तक्षकः सिद्धः,
पातु पादाङ्गुलींस्तथा,
रोमकूपानि मे वीरो,
त्वचं पातु भयापहा।
इत्येवं कवचं दिव्यं,
पापघ्नं सर्वकामदम्,
यः पठेत्प्रातरुत्थाय,
विषदोषं न पश्यति।
त्रिसन्ध्यं पठते नित्यं,
बन्धनात् मुच्यते नरः,
द्वादशाहं पठेद्यस्तु,
मुच्यते सर्वकिल्बिषैः।
इति श्रीनारदगरुडसंवादे,
गरुडकवचं सम्पूर्णम्,
कालसर्पदोष,
नागदोष,
शत्रुबाधा निवारणार्थं,
गरुडकवचस्तोत्रम्।
Garud Kavach Stotra Mantra
Krishna Bhajan Lyrics Hindi