संपूर्ण रुद्राभिषेक मंत्र लिरिक्स Sampurn Rudrabhishek Mantra Lyrics

संपूर्ण रुद्राभिषेक मंत्र लिरिक्स Sampurn Rudrabhishek Mantra Lyrics



Latest Bhajan Lyrics


ॐ नम: शम्भवाय च,
मयोभवाय च नम: शंकराय च,
मयस्कराय च नम: शिवाय च,
शिवतराय च।

ईशानः सर्वविद्यानामीश्व,
रः सर्वभूतानां,
ब्रह्माधिपतिर्ब्रह्मणोऽधिपति,
ब्रह्मा शिवो मे अस्तु सदाशिवोय्‌।

तत्पुरुषाय विद्महे,
महादेवाय धीमहि,
तन्नो रुद्रः प्रचोदयात्,
अघोरेभ्योथघोरेभ्यो,
घोरघोरतरेभ्यः सर्वेभ्यः,
सर्व सर्वेभ्यो नमस्ते,
अस्तु रुद्ररुपेभ्यः।

वामदेवाय नमो,
ज्येष्ठारय नमः,
श्रेष्ठारय नमो,
रुद्राय नमः कालाय नम:,
कलविकरणाय नमो,
बलविकरणाय नमः,
बलाय नमो,
बलप्रमथनाथाय नमः,
सर्वभूतदमनाय नमो,
मनोन्मनाय नमः।

सद्योजातं प्रपद्यामि,
सद्योजाताय वै नमो नमः,
भवे भवे नाति भवे भवस्व,
मां भवोद्‌भवाय नमः।

नम: सायं नम: प्रातर्नमो,
रात्र्या नमो दिवा,
भवाय च शर्वाय,
चाभाभ्यामकरं नम:।

यस्य नि:श्र्वसितं वेदा,
यो वेदेभ्योsखिलं जगत्,
निर्ममे तमहं वन्दे,
विद्यातीर्थ महेश्वरम्।

त्र्यम्बकं यजामहे सुगन्धिं,
पुष्टिबर्धनम् उर्वारूकमिव,
बन्धनान् मृत्योर्मुक्षीय मा मृतात्।

सर्वो वै रुद्रास्तस्मै,
रुद्राय नमो अस्तु,
पुरुषो वै रुद्र:,
सन्महो नमो नम:।

विश्वा भूतं भुवनं चित्रं बहुधा,
जातं जायामानं च यत्,
सर्वो ह्येष रुद्रस्तस्मै,
रुद्राय नमो अस्तु।


शिवरात्रि शिव rudrabhishek | संपूर्ण रुद्राभिषेक | Divine Mantra of Lord Shiva | Mohit upadhya

ऐसे ही अन्य भजनों के लिए आप होम पेज / गायक कलाकार के अनुसार भजनों को ढूंढें.

ऐसे ही अन्य मधुर भजन (होम पेज ) देखें

पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।

अपने पसंद का भजन (भजन केटेगरी) खोजे

Next Post Previous Post
No Comment
Add Comment
comment url