श्रीदुर्गापदुद्धारकस्तोत्रं Shridurgapadudharka Strotam Lyrics

श्रीदुर्गापदुद्धारकस्तोत्रं Shridurgapadudharka Strotam Lyrics


श्रीदुर्गापदुद्धारकस्तोत्रं Shridurgapadudharka Strotam Lyrics

नमस्ते शरण्ये शिवे सानुकम्पे,
नमस्ते जगद्व्यापिके विश्वरूपे,
नमस्ते जगद्‍वन्द्यपादारविन्दे,
नमस्ते जगत्तारिणि त्राहि दुर्गे।

नमस्ते जगच्चिनत्यमानस्वरूपे,
नमस्ते महायोगिनि ज्ञानरूपे,
नमस्ते नमस्ते सदानन्दरूपे,
नमस्ते जगत्तारिणि त्राहि दुर्गे।

अनाथस्य दीनस्य तृष्णातुरस्य,
भयार्तस्य भीतस्य बद्धस्य जन्तो:,
त्वमेका गतिर्देवि निस्तारकर्त्री,
नमस्ते जगत्तारिणि त्राहि दुर्गे।

अरण्ये रणे दारुणे शत्रुमध्ये,
नले सागरे प्रांतरे राजगेहे,
त्वमेका गतिर्देवि निस्तारनौका,
नमस्ते जगत्तारिणि त्राहि दुर्गे।

अपारे महादुस्तरेऽत्यन्तघोरे,
विपत्सागरे मज्जतां देहभाजाम्,
त्वमेका गतिर्देवि निस्तारहेतु:,
नमस्ते जगत्तारिणि त्राहि दुर्गे।

नमश्चण्डिके चण्डदुर्दण्डलीला,
समुत्खण्डिताखण्डिताशेषशत्रो,
त्वमेका गतिर्देवि निस्तारबीजं,
नमस्ते जगत्तारिणि त्राहि दुर्गे।

त्वमेवाघभावाधृतासत्यवादी:,
न जाता जितक्रोधनात् क्रोधनिष्ठा,
इडा पिङ्ला त्वं सुषुम्णा च नाडी,
नमस्ते जगत्तारिणि त्राहि दुर्गे।

नमो देवि दुर्गे शिवे भीमनादे,
सरस्वत्यरुंधत्यमोघस्वरूपे,
विभूतिः शची कालरात्रि: सती त्वं,
नमस्ते जगत्तारिणि त्राहि दुर्गे।

शरणमसि सुराणां सिद्धविद्याधराणां,
मुनिमनुजपशूनां दस्युभिस्त्रासितानाम्,
नृपतिगृहगतानां व्याधिभिः पीडितानां,
त्वमसि शरणमेका देवि दुर्गे प्रसीद।


श्रीदुर्गापदुद्धारकस्तोत्रं | Durga Aapduddharak Stotram | Durga Stuti | Navratri Bhajan


ऐसे ही अन्य भजनों के लिए आप होम पेज / गायक कलाकार के अनुसार भजनों को ढूंढें.
 

पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।



आपको ये पोस्ट पसंद आ सकती हैं

एक टिप्पणी भेजें