शिव मानस पूजा स्तोत्र Shiv Manas Puja Stotra Lyrics

शिव मानस पूजा स्तोत्र Shiv Manas Puja Stotra Lyrics

शिव मानस पूजा स्तोत्र Shiv Manas Puja Stotra Lyrics

रत्नैः कल्पितमासनं,
हिमजलैः स्नानं च दिव्याम्बरं,
नानारत्नविभूषितं,
मृगमदामोदाङकितं चंदनम्।
 
जातिचम्पकबिल्वपत्रार्चितं,
पुष्पं च धूपं तथा,
दीपं देवनिधे पशुपते,
हृतकल्पितं गृह्यताम्।
 
सौवर्ने नवरत्नखंडरचिते,
पात्रे घृतं पायसं भक्ष्यं,
पंचविधं पयोदधियुतं,
रम्भफलं पंचम्।

शकानाम्युतं जलं रुचिकरं,
कर्पूरखंडोज्ज्वलं ताम्बूलं,
मनसा माया विरचितं,
भक्त्या प्रभो स्विकुरु।
 
छत्रं चामरयोर्युगं व्यंजकं,
चादर्शकं निर्मलम्,
वीणाभेरिमृदङ्गकाहलकला,
गीतं च नृत्यं तथा।
 
साष्टाङ्गं प्रणतिः स्तुतिर्बुविधा,
ह्येत्समस्तं मया,
सङ्कल्पेन समर्पितं तवविभो,
पूजां गृहाण प्रभो।
 
आत्मा त्वं गिरिजा मतिः,
सहचरः प्राणः शरीरं गृहं,
पूजा ते विषयोपभोगसृजन,
निद्रा समाधिस्थितिः।
 
संचरः पदयोः प्रदक्षिणविधिः,
स्तोत्राणि सर्वागिरो,
यद्यत्कर्म करोमि तत्तदखिलं,
शंभो तवाराधनम्।
 
करचरण कृतं वाक्कयजं कर्मजं वा,
श्रवणनयनजं वा मनसंवापराधम्,
विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाबद्धे,
श्रीमहादेवशम्भो।
 
इति श्रीमच्छङकराचार्यविरचिता,
शिवमानसपूजा संपूर्णा।


शिव मानस पूजा स्तोत्र || Shri Shiv Manas Pooja Stotra with lyrics || by astro ratan pandit


ऐसे ही अन्य भजनों के लिए आप होम पेज / गायक कलाकार के अनुसार भजनों को ढूंढें.
 

पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।



आपको ये पोस्ट पसंद आ सकती हैं

एक टिप्पणी भेजें