त्वमेव माता च पिता त्वमेव अर्थ सहित
त्वमेव माता च पिता त्वमेव अर्थ सहित त्वमेव माता च पिता त्वमेव। त्वमेव बन्धुश्च सखा त्वमेव।। त्वमेव विद्या द्रविणं त्वमेव। त्वमेव सर्...
त्वमेव माता च पिता त्वमेव अर्थ सहित त्वमेव माता च पिता त्वमेव। त्वमेव बन्धुश्च सखा त्वमेव।। त्वमेव विद्या द्रविणं त्वमेव। त्वमेव सर्...
श्लोक का शाब्दिक अर्थ निम्नलिखित है: १. आवाज, ध्वनि, शब्द। २. पुकारने का शब्द, आह्वान, पुकार। ३. प्रशंसा, स्तुति। ४. कीर्ति, यश। ५. किसी गुण...