वेणु गीत (गोपी वेणु गीत ) लिरिक्स Venu Geet (Gopi Venu Geet) by Shri Ramesh Bhai Oza Lyrics

वेणु गीत (गोपी वेणु गीत ) लिरिक्स Venu Geet (Gopi Venu Geet) by Shri Ramesh Bhai Oza Lyrics

 
वेणु गीत (गोपी वेणु गीत ) लिरिक्स Venu Geet (Gopi Venu Geet) by Shri Ramesh Bhai Oza Lyrics

इत्थं शरत्स्वच्छजलं पद्माकरसुगन्धिना ।
न्यविशद्वायुना वातं स गोगोपालकोऽच्युतः ।।१।।

कुसुमितवनराजिशुष्मिभृङ्ग द्विजकुलघुष्टसरःसरिन्महीध्रम् ।।
मधुपतिरवगाह्य चारयन्गाः सहपशुपालबलश्चुकूज वेणुम् ।।

तद्व्रजस्त्रिय आश्रुत्य वेणुगीतं स्मरोदयम् ।
काश्चित्परोक्षं कृष्णस्य स्वसखीभ्योऽन्ववर्णयन् ।।

तद्वर्णयितुमारब्धाः स्मरन्त्यः कृष्णचेष्टितम् ।
नाशकन्स्मरवेगेन विक्षिप्तमनसो नृप ।।

बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं,
बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम् ।
रन्ध्रान्वेणोरधरसुधयापूरयन्गोपवृन्दैर्-
वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ।।

इति वेणुरवं राजन् सर्वभूतमनोहरम् ।।
श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेभिरे ।।६

अक्षण्वतां फलमिदं न परं विदामः ,
सख्यः पशूननविवेशयतोर्वयस्यैः ।।
वक्त्रं व्रजेशसुतयोरनवेणुजुष्टं,
यैर्वा निपीतमनुरक्तकटाक्षमोक्षम् ।।

चूतप्रवालबर्हस्तबकोत्पलाब्ज,
मालानुपृक्तपरिधानविचित्रवेशौ ।।
मध्ये विरेजतुरलं पशुपालगोष्ठ्यां,
रङ्गे यथा नटवरौ क्वच गायमानौ ।।

गोप्यः किमाचरदयं कुशलं स्म वेणुर्-
दामोदराधरसुधामपि गोपिकानाम् ।।
भुङ्क्ते स्वयं यदवशिष्टरसं ह्रदिन्यो,
हृष्यत्त्वचोऽश्रु मुमुचुस्तरवो यथार्यः ।।

वृन्दावनं सखि भुवो वितनोति कीर्तिं,
यद्देवकीसुतपदाम्बुजलब्धलक्ष्मि ।।
गोविन्दवेणुमनु मत्तमयूरनृत्यं,
प्रेक्ष्याद्रिसान्ववरतान्यसमस्तसत्त्वम् ।।

धन्याः स्म मूढगतयोऽपि हरिण्य एता,
या नन्दनन्दनमुपात्तविचित्रवेशम् ।।
आकर्ण्य वेणुरणितं सहकृष्णसाराः ,
पूजां दधुर्विरचितां प्रणयावलोकैः ।।
 


वेणु गीत Venu Geet by P.P.Sant Shri Ramesh Bhai Ojha Ji
 
It'thaṁ śaratsvacchajalaṁ padmākarasugandhinā.
N'yaviśadvāyunā vātaṁ sa gōgōpālakō̕cyutaḥ..1..

Kusumitavanarājiśuṣmibhr̥ṅga dvijakulaghuṣṭasaraḥsarinmahīdhram..
Madhupatiravagāhya cārayan'gāḥ sahapaśupālabalaścukūja vēṇum..

Tadvrajastriya āśrutya vēṇugītaṁ smarōdayam.
Kāścitparōkṣaṁ kr̥ṣṇasya svasakhībhyō̕nvavarṇayan..

Tadvarṇayitumārabdhāḥ smarantyaḥ kr̥ṣṇacēṣṭitam.
Nāśakansmaravēgēna vikṣiptamanasō nr̥pa..

Bar'hāpīḍaṁ naṭavaravapuḥ karṇayōḥ karṇikāraṁ,
bibhradvāsaḥ kanakakapiśaṁ vaijayantīṁ ca mālām.
Randhrānvēṇōradharasudhayāpūrayan'gōpavr̥ndair-
vr̥ndāraṇyaṁ svapadaramaṇaṁ prāviśadgītakīrtiḥ..

Iti vēṇuravaṁ rājan sarvabhūtamanōharam..
Śrutvā vrajastriyaḥ sarvā varṇayantyō̕bhirēbhirē..6

Akṣaṇvatāṁ phalamidaṁ na paraṁ vidāmaḥ,
sakhyaḥ paśūnanavivēśayatōrvayasyaiḥ..
Vaktraṁ vrajēśasutayōranavēṇujuṣṭaṁ,
yairvā nipītamanuraktakaṭākṣamōkṣam..

Cūtapravālabar'hastabakōtpalābja,
mālānupr̥ktaparidhānavicitravēśau..
Madhyē virējaturalaṁ paśupālagōṣṭhyāṁ,
raṅgē yathā naṭavarau kvaca gāyamānau..

Gōpyaḥ kimācaradayaṁ kuśalaṁ sma vēṇur-
dāmōdarādharasudhāmapi gōpikānām..
Bhuṅktē svayaṁ yadavaśiṣṭarasaṁ hradin'yō,
hr̥ṣyattvacō̕śru mumucustaravō yathāryaḥ..

Vr̥ndāvanaṁ sakhi bhuvō vitanōti kīrtiṁ,
yaddēvakīsutapadāmbujalabdhalakṣmi..
Gōvindavēṇumanu mattamayūranr̥tyaṁ,
prēkṣyādrisānvavaratān'yasamastasattvam..

Dhan'yāḥ sma mūḍhagatayō̕pi hariṇya ētā,
yā nandanandanamupāttavicitravēśam..
Ākarṇya vēṇuraṇitaṁ sahakr̥ṣṇasārāḥ,
pūjāṁ dadhurviracitāṁ praṇayāvalōkaiḥ..

आपको ये पोस्ट पसंद आ सकती हैं
Next Post Previous Post
1 Comments
  • Unknown
    Unknown 3/10/2022

    जय जय

Add Comment
comment url