श्री गणेश प्रातः स्मरण मंत्र लिरिक्स प्रातः स्मरामि गणनाथमनाथबन्धुं Ganesha Pratah Smarana Stotram Lyrics

Ganesha Pratah Smarana Stotram Lyrics श्री गणेश प्रातः स्मरण मंत्र लिरिक्स

श्री गणेश प्रातः स्मरण मंत्र लिरिक्स प्रातः स्मरामि गणनाथमनाथबन्धुं Ganesha Pratah Smarana Stotram Lyrics

प्रातः स्मरामि गणनाथमनाथबन्धुं
सिंदूरपूरपरिशोभित गण्डयुग्मम् ।
उद्दण्डविघ्नपरिखण्डनचण्डदण्डं
आखण्डलादि सुरनायक वृन्दवन्द्यम् ॥ १ ॥

प्रातर्नमामि चतुरानन वन्द्यमानं
इच्छानुकूलमखिलंच फलं ददानम् ।
तं तुंदिलं द्विरसनाधिप यज्ञसूत्रं
पुत्रं विलासचतुरं शिवयोः शिवाय ॥ २ ॥

प्रातर्भजाम्यभयदं खलु भक्तशोक-
दावानलं गणविभुं वरकुंजरास्यम् ।
अज्ञानकाननविनाशनहव्यवाहं
उत्साहवर्धनमहं सुतमीश्वरस्य ॥ ३ ॥

श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम्।
प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान् ॥ ४ ॥





Ganesha Pratah Smarana Stotram | श्री गणेश प्रातः स्मरण मंत्र | Ganesh Mantra

Prātaḥ smarāmi gaṇanāthamanāthabandhuṁ
sindūrapūrapariśōbhita gaṇḍayugmam.
Uddaṇḍavighnaparikhaṇḍanacaṇḍadaṇḍaṁ
ākhaṇḍalādi suranāyaka vr̥ndavandyam. 1.

Prātarnamāmi caturānana vandyamānaṁ
icchānukūlamakhilan̄ca phalaṁ dadānam.
Taṁ tundilaṁ dvirasanādhipa yajñasūtraṁ
putraṁ vilāsacaturaṁ śivayōḥ śivāya. 2.

Prātarbhajāmyabhayadaṁ khalu bhaktaśōka-
dāvānalaṁ gaṇavibhuṁ varakun̄jarāsyam.
Ajñānakānanavināśanahavyavāhaṁ
utsāhavardhanamahaṁ sutamīśvarasya. 3.

Ślōkatrayamidaṁ puṇyaṁ sadā sāmrājyadāyakam.
Prātarut'thāya satataṁ yaḥ paṭhētprayataḥ pumān. 4.
  Shri Ganesh Mantra | Ganesha Pratah Smarana Stotram These three slokas are sacrosanct and always bestow wealth and Lordship on those who always chant them, after waking up early morning, pure in body and mind.

आपको ये पोस्ट पसंद आ सकती हैं
Next Post Previous Post
No Comment
Add Comment
comment url