श्रीगरुडस्य द्वादशनाम स्तोत्रम् Shri Garudasya Dwadasha Nam Stotram

श्रीगरुडस्य द्वादशनाम स्तोत्रम् Shri Garudasya Dwadasha Nam Stotram

 
श्रीगरुडस्य द्वादशनाम स्तोत्रम् Shri Garudasya Dwadasha Nam Stotram

श्रीगरुडस्य द्वादशनाम स्तोत्रम्
सुपर्णं वैनतेयं च नागारिं नागभीषणम् ।
जितान्तकं विषारिं च अजितं विश्वरुपिणम् ।
गरुत्मन्तं खगश्रेष्ठं तार्क्ष्यं कश्यपनन्दनम् ॥ १ ॥
द्वादशैतानि नामानि गरुडस्य महात्मनः ।
यः पठेत् प्रातरुत्थाय स्नाने वा शयनेऽपि वा ॥ २ ॥
विषं नाक्रामते तस्य न च हिंसन्ति हिंसकाः ।
संग्रामे व्यवहारे च विजयस्तस्य जायते ।।
बन्धनान्मुक्तिमाप्नोति यात्रायां सिद्धिरेव च ॥ ३ ॥
॥ इति बृहद्तन्त्रसारे श्रीगरुडस्य द्वादशनाम स्तोत्रम् संपूर्णं ॥


Śrīgaruḍasya dvādaśanāma stōtram

suparṇaṁ vainatēyaṁ ca nāgāriṁ nāgabhīṣaṇam.
Jitāntakaṁ viṣāriṁ ca ajitaṁ viśvarupiṇam.
Garutmantaṁ khagaśrēṣṭhaṁ tārkṣyaṁ kaśyapanandanam. 1.
Dvādaśaitāni nāmāni garuḍasya mahātmanaḥ.
Yaḥ paṭhēt prātarut'thāya snānē vā śayanē̕pi vā. 2.
Viṣaṁ nākrāmatē tasya na ca hinsanti hinsakāḥ.
Saṅgrāmē vyavahārē ca vijayastasya jāyatē..
Bandhanānmuktimāpnōti yātrāyāṁ sid'dhirēva ca. 3.
. Iti br̥hadtantrasārē śrīgaruḍasya dvādaśanāma stōtram sampūrṇaṁ. 

आपको ये पोस्ट पसंद आ सकती हैं

एक टिप्पणी भेजें