गुरुचरित्र अध्याय १४ लिरिक्स Gurucharitra Adhyay Lyrics14 with Marathi Subtitles

गुरुचरित्र अध्याय १४ लिरिक्स Gurucharitra Adhyay Lyrics14 with Marathi Subtitles

 
गुरुचरित्र अध्याय १४ लिरिक्स Gurucharitra Adhyay Lyrics14 with Marathi Subtitles

श्री गणेशाय नमः I श्रीसरस्वत्यै नमः I श्रीगुरुभ्यो नमः I
नामधारक शिष्य देखा I विनवी सिद्धासी कवतुका I
प्रश्न करी अतिविशेखा I एकचित्ते परियेसा II १ II
जय जया योगीश्वरा I सिद्धमूर्ति ज्ञानसागरा I
पुढील चरित्र विस्तारा I ज्ञान होय आम्हांसी II २ II
उदरव्यथेच्या ब्राह्मणासी I प्रसन्न जाहले कृपेसी I
पुढे कथा वर्तली कैसी I विस्तारावे आम्हांप्रति II ३ II
ऐकोनि शिष्याचे वचन I संतोष करी सिद्ध आपण I
गुरुचरित्र कामधेनु जाण I सांगता जाहला विस्तारे II ४ II
ऐक शिष्या शिखामणि I भिक्षा केली ज्याचे भुवनी I
तयावरी संतोषोनि I प्रसन्न जाहले परियेसा II ५ II
गुरुभक्तीचा प्रकारु I पूर्ण जाणे तो द्विजवरू I
पूजा केली विचित्रु I म्हणोनि आनंद परियेसा II ६ II
तया सायंदेव द्विजासी I श्रीगुरू बोलती संतोषी I
भक्त हो रे वंशोवंशी I माझी प्रीति तुजवरी II ७ II
ऐकोनि श्रीगुरुचे वचन I सायंदेव विप्र करी नमन I
माथा ठेवून चरणी I न्यासिता झाला पुनःपुन्हा II ८ II
जय जया जगद्गुरू I त्रयमूर्तींचा अवतारू I
अविद्यामाया दिससी नरु I वेदां अगोचर तुझी महिमा II ९ II
विश्वव्यापक तूंचि होसी I ब्रह्मा-विष्णु-व्योमकेशी I
धरिला वेष तूं मानुषी I भक्तजन तारावया II १० II
तुझी महिमा वर्णावयासी I शक्ति कैंची आम्हांसी I
मागेन एक आता तुम्हांसी I तें कृपा करणे गुरुमूर्ति II ११ II
माझे वंशपारंपरी I भक्ति द्यावी निर्धारी I
इहे सौख्य पुत्रपौत्री I उपरी द्यावी सद्गति II १२ II
ऐसी विनंति करुनी I पुनरपि विनवी करुणावचनी I
सेवा करितो द्वारयवनी I महाशूरक्रुर असे II १३ II
प्रतिसंवत्सरी ब्राह्मणासी I घात करितो जीवेसी I
याचि कारणे आम्हांसी I बोलावीतसे मज आजि II १४ II
जातां तया जवळी आपण I निश्चये घेईल माझा प्राण I
भेटी जाहली तुमचे चरण I मरण कैचे आपणासी II १५ II
संतोषोनि श्रीगुरूमूर्ति I अभयंकर आपुले हाती I
विप्रमस्तकी ठेविती I चिंता न करी म्हणोनिया II १६ II
भय सांडूनि तुवां जावे I क्रुर यवना भेटावे I
संतोषोनि प्रियभावे I पुनरपि पाठवील आम्हांपाशी II १७ II
जंववरी तू परतोनि येसी I असो आम्ही भरंवसी I
तुवां आलिया संतोषी I जाऊ आम्हीं येथोनि II १८ II
निजभक्त आमुचा तू होसी I पारंपर-वंशोवंशी I
अखिलाभीष्ट तू पावसी I वाढेल संतति तुझी बहुत II १९ II
तुझे वंशपारंपरी I सुखे नांदती पुत्रपौत्री I
अखंड लक्ष्मी तयां घरी I निरोगी होती शतायुषी II २० II
ऐसा वर लाधोन I निघे सायंदेव ब्राह्मण I
जेथे होता तो यवन I गेला त्वरित तयाजवळी II २१ II
कालांतक यम जैसा I यवन दुष्ट परियेसा I
ब्राह्मणाते पाहतां कैसा I ज्वालारूप होता जाहला II २२ II
विमुख होऊनि गृहांत I गेला यवन कोपत I
विप्र जाहला भयचकित I मनीं श्रीगुरूसी ध्यातसे II २३ II
कोप आलिया ओळंबयासी I केवी स्पर्शे अग्नीसी I
श्रीगुरूकृपा होय ज्यासी I काय करील क्रुर दुष्ट II २४ II
गरुडाचिया पिलीयांसी I सर्प तो कवणेपरी ग्रासी I
तैसे तया ब्राह्मणासी I असे कृपा श्रीगुरुची II २५ II
कां एखादे सिंहासी I ऐरावत केवीं ग्रासी I
श्रीगुरुकृपा होय ज्यासी I कलिकाळाचे भय नाही II २६ II
ज्याचे हृदयीं श्रीगुरुस्मरण I त्यासी कैंचे भय दारुण I
काळमृत्यु न बाधे जाण I अपमृत्यु काय करी II २७ II
ज्यासि नांही मृत्यूचे भय I त्यासी यवन असे तो काय I
श्रीगुरुकृपा ज्यासी होय I यमाचे मुख्य भय नाही II २८ II
ऐसेपरी तो यवन I अन्तःपुरांत जाऊन I
सुषुप्ति केली भ्रमित होऊन I शरीरस्मरण त्यासी नाही II २९ II
हृदयज्वाळा होय त्यासी I जागृत होवोनि परियेसी I
प्राणांतक व्यथेसी I कष्टतसे तये वेळी II ३० II
स्मरण असे नसे कांही I म्हणे शस्त्रे मारितो घाई I
छेदन करितो अवेव पाही I विप्र एक आपणासी II ३१ II
स्मरण जाहले तये वेळी I धांवत गेला ब्राह्मणाजवळी I
लोळतसे चरणकमळी I म्हणे स्वामी तूंचि माझा II ३२ II
येथे पाचारिले कवणी I जावे त्वरित परतोनि I
वस्त्रे भूषणे देवोनि I निरोप दे तो तये वेळी II ३३ II
संतोषोनि द्विजवर I आला ग्रामा वेगवत्र I
गंगातीरी असे वासर I श्रीगुरुचे चरणदर्शना II ३४ II
देखोनिया श्रीगुरूसी I नमन करी तो भावेसी I
स्तोत्र करी बहुवसी I सांगे वृत्तांत आद्यंत II ३५ II
संतोषोनि श्रीगुरूमूर्ति I तया द्विजा आश्वासिती I
दक्षिण देशा जाऊ म्हणती I स्थान-स्थान तीर्थयात्रे II ३६ II
ऐकोनि श्रीगुरुंचे वचन I विनवीतसे कर जोडून I
न विसंबे आतां तुमचे चरण I आपण येईन समागमे II ३७ II
तुमचे चरणाविणे देखा I राहो न शके क्षण एका I
संसारसागर तारका I तूंचि देखा कृपासिंधु II ३८ II
उद्धरावया सगरांसी I गंगा आणिली भूमीसी I
तैसे स्वामी आम्हासी I दर्शन दिधले आपुले II ३९ II
भक्तवत्सल तुझी ख्याति I आम्हा सोडणे काय नीति I
सवे येऊ निश्चिती I म्हणोनि चरणी लागला II ४० II
येणेपरी श्रीगुरूसी I विनवी विप्र भावेसी I
संतोषोनि विनयेसी I श्रीगुरू म्हणती तये वेळी II ४१ II
कारण असे आम्हा जाणे I तीर्थे असती दक्षिणे I
पुनरपि तुम्हां दर्शन देणे I संवत्सरी पंचदशी II ४२ II
आम्ही तुमचे गांवासमीपत I वास करू हे निश्चित I
कलत्र पुत्र इष्ट भ्रात I मिळोनी भेटा तुम्ही आम्हां II ४३ II
न करा चिंता असाल सुखे I सकळ अरिष्टे गेली दुःखे I
म्हणोनि हस्त ठेविती मस्तके I भाक देती तये वेळी II ४४ II
ऐसेपरी संतोषोनि I श्रीगुरू निघाले तेथोनि I
जेथे असे आरोग्यभवानी I वैजनाथ महाक्षेत्र II ४५ II
समस्त शिष्यांसमवेत I श्रीगुरू आले तीर्थे पहात I
प्रख्यात असे वैजनाथ I तेथे राहिले गुप्तरूपे II ४६ II
नामधारक विनवी सिद्धासी I काय कारण गुप्त व्हावयासी I
होते शिष्य बहुवसी I त्यांसी कोठे ठेविले II ४७ II
गंगाधराचा नंदनु I सांगे गुरुचरित्र कामधेनु I
सिद्धमुनि विस्तारून I सांगे नामकरणीस II ४८ II
पुढील कथेचा विस्तारू I सांगता विचित्र अपारु I
मन करूनि एकाग्रु I ऐका श्रोते सकळिक हो II ४९ II
इति श्रीगुरूचरित्रामृते परमकथाकल्पतरौ श्रीनृसिंहसरस्वत्युपाख्याने
सिद्ध-नामधारकसंवादे क्रुरयवनशासनं-सायंदेववरप्रदानं नाम चतुर्दशोSध्यायः
II श्रीगुरूदत्तात्रेयार्पणमस्तु II श्रीगुरुदेवदत्त II


Gurucharitra Adhyay 14 (गुरुचरित्र अध्याय १४) with Marathi Subtitles

Śrī gaṇēśāya namaḥ I śrīsarasvatyai namaḥ I śrīgurubhyō namaḥ I
nāmadhāraka śiṣya dēkhā I vinavī sid'dhāsī kavatukā I
praśna karī ativiśēkhā I ēkacittē pariyēsā II 1 II
jaya jayā yōgīśvarā I sid'dhamūrti jñānasāgarā I
puḍhīla caritra vistārā I jñāna hōya āmhānsī II 2 II
udaravyathēcyā brāhmaṇāsī I prasanna jāhalē kr̥pēsī I
puḍhē kathā vartalī kaisī I vistārāvē āmhāmprati II 3 II
aikōni śiṣyācē vacana I santōṣa karī sid'dha āpaṇa I
gurucaritra kāmadhēnu jāṇa I sāṅgatā jāhalā vistārē II 4 II
aika śiṣyā śikhāmaṇi I bhikṣā kēlī jyācē bhuvanī I
tayāvarī santōṣōni I prasanna jāhalē pariyēsā II 5 II
gurubhaktīcā prakāru I pūrṇa jāṇē tō dvijavarū I
pūjā kēlī vicitru I mhaṇōni ānanda pariyēsā II 6 II
tayā sāyandēva dvijāsī I śrīgurū bōlatī santōṣī I
bhakta hō rē vanśōvanśī I mājhī prīti tujavarī II 7 II
aikōni śrīgurucē vacana I sāyandēva vipra karī namana I
māthā ṭhēvūna caraṇī I n'yāsitā jhālā punaḥpunhā II 8 II
jaya jayā jagadgurū I trayamūrtīn̄cā avatārū I
avidyāmāyā disasī naru I vēdāṁ agōcara tujhī mahimā II 9 II
viśvavyāpaka tūn̄ci hōsī I brahmā-viṣṇu-vyōmakēśī I
dharilā vēṣa tūṁ mānuṣī I bhaktajana tārāvayā II 10 II
tujhī mahimā varṇāvayāsī I śakti kain̄cī āmhānsī I
māgēna ēka ātā tumhānsī I tēṁ kr̥pā karaṇē gurumūrti II 11 II
mājhē vanśapāramparī I bhakti dyāvī nirdhārī I
ihē saukhya putrapautrī I uparī dyāvī sadgati II 12 II
aisī vinanti karunī I punarapi vinavī karuṇāvacanī I
sēvā karitō dvārayavanī I mahāśūrakrura asē II 13 II
pratisanvatsarī brāhmaṇāsī I ghāta karitō jīvēsī I
yāci kāraṇē āmhānsī I bōlāvītasē maja āji II 14 II
jātāṁ tayā javaḷī āpaṇa I niścayē ghē'īla mājhā prāṇa I
bhēṭī jāhalī tumacē caraṇa I maraṇa kaicē āpaṇāsī II 15 II
santōṣōni śrīgurūmūrti I abhayaṅkara āpulē hātī I
vipramastakī ṭhēvitī I cintā na karī mhaṇōniyā II 16 II
bhaya sāṇḍūni tuvāṁ jāvē I krura yavanā bhēṭāvē I
santōṣōni priyabhāvē I punarapi pāṭhavīla āmhāmpāśī II 17 II
janvavarī tū paratōni yēsī I asō āmhī bharanvasī I
tuvāṁ āliyā santōṣī I jā'ū āmhīṁ yēthōni II 18 II
nijabhakta āmucā tū hōsī I pārampara-vanśōvanśī I
akhilābhīṣṭa tū pāvasī I vāḍhēla santati tujhī bahuta II 19 II
tujhē vanśapāramparī I sukhē nāndatī putrapautrī I
akhaṇḍa lakṣmī tayāṁ gharī I nirōgī hōtī śatāyuṣī II 20 II
aisā vara lādhōna I nighē sāyandēva brāhmaṇa I
jēthē hōtā tō yavana I gēlā tvarita tayājavaḷī II 21 II
kālāntaka yama jaisā I yavana duṣṭa pariyēsā I
brāhmaṇātē pāhatāṁ kaisā I jvālārūpa hōtā jāhalā II 22 II
vimukha hō'ūni gr̥hānta I gēlā yavana kōpata I
vipra jāhalā bhayacakita I manīṁ śrīgurūsī dhyātasē II 23 II
kōpa āliyā ōḷambayāsī I kēvī sparśē agnīsī I
śrīgurūkr̥pā hōya jyāsī I kāya karīla krura duṣṭa II 24 II
garuḍāciyā pilīyānsī I sarpa tō kavaṇēparī grāsī I
taisē tayā brāhmaṇāsī I asē kr̥pā śrīgurucī II 25 II
kāṁ ēkhādē sinhāsī I airāvata kēvīṁ grāsī I
śrīgurukr̥pā hōya jyāsī I kalikāḷācē bhaya nāhī II 26 II
jyācē hr̥dayīṁ śrīgurusmaraṇa I tyāsī kain̄cē bhaya dāruṇa I
kāḷamr̥tyu na bādhē jāṇa I apamr̥tyu kāya karī II 27 II
jyāsi nānhī mr̥tyūcē bhaya I tyāsī yavana asē tō kāya I
śrīgurukr̥pā jyāsī hōya I yamācē mukhya bhaya nāhī II 28 II
aisēparī tō yavana I antaḥpurānta jā'ūna I
suṣupti kēlī bhramita hō'ūna I śarīrasmaraṇa tyāsī nāhī II 29 II
hr̥dayajvāḷā hōya tyāsī I jāgr̥ta hōvōni pariyēsī I
prāṇāntaka vyathēsī I kaṣṭatasē tayē vēḷī II 30 II
smaraṇa asē nasē kānhī I mhaṇē śastrē māritō ghā'ī I
chēdana karitō avēva pāhī I vipra ēka āpaṇāsī II 31 II
smaraṇa jāhalē tayē vēḷī I dhānvata gēlā brāhmaṇājavaḷī I
lōḷatasē caraṇakamaḷī I mhaṇē svāmī tūn̄ci mājhā II 32 II
yēthē pācārilē kavaṇī I jāvē tvarita paratōni I
vastrē bhūṣaṇē dēvōni I nirōpa dē tō tayē vēḷī II 33 II
santōṣōni dvijavara I ālā grāmā vēgavatra I
gaṅgātīrī asē vāsara I śrīgurucē caraṇadarśanā II 34 II
dēkhōniyā śrīgurūsī I namana karī tō bhāvēsī I
stōtra karī bahuvasī I sāṅgē vr̥ttānta ādyanta II 35 II
santōṣōni śrīgurūmūrti I tayā dvijā āśvāsitī I
dakṣiṇa dēśā jā'ū mhaṇatī I sthāna-sthāna tīrthayātrē II 36 II
aikōni śrīgurun̄cē vacana I vinavītasē kara jōḍūna I
na visambē ātāṁ tumacē caraṇa I āpaṇa yē'īna samāgamē II 37 II
tumacē caraṇāviṇē dēkhā I rāhō na śakē kṣaṇa ēkā I
sansārasāgara tārakā I tūn̄ci dēkhā kr̥pāsindhu II 38 II
ud'dharāvayā sagarānsī I gaṅgā āṇilī bhūmīsī I
taisē svāmī āmhāsī I darśana didhalē āpulē II 39 II
bhaktavatsala tujhī khyāti I āmhā sōḍaṇē kāya nīti I
savē yē'ū niścitī I mhaṇōni caraṇī lāgalā II 40 II
yēṇēparī śrīgurūsī I vinavī vipra bhāvēsī I
santōṣōni vinayēsī I śrīgurū mhaṇatī tayē vēḷī II 41 II
kāraṇa asē āmhā jāṇē I tīrthē asatī dakṣiṇē I
punarapi tumhāṁ darśana dēṇē I sanvatsarī pan̄cadaśī II 42 II
āmhī tumacē gānvāsamīpata I vāsa karū hē niścita I
kalatra putra iṣṭa bhrāta I miḷōnī bhēṭā tumhī āmhāṁ II 43 II
na karā cintā asāla sukhē I sakaḷa ariṣṭē gēlī duḥkhē I
mhaṇōni hasta ṭhēvitī mastakē I bhāka dētī tayē vēḷī II 44 II
aisēparī santōṣōni I śrīgurū nighālē tēthōni I
jēthē asē ārōgyabhavānī I vaijanātha mahākṣētra II 45 II
samasta śiṣyānsamavēta I śrīgurū ālē tīrthē pahāta I
prakhyāta asē vaijanātha I tēthē rāhilē guptarūpē II 46 II
nāmadhāraka vinavī sid'dhāsī I kāya kāraṇa gupta vhāvayāsī I
hōtē śiṣya bahuvasī I tyānsī kōṭhē ṭhēvilē II 47 II
gaṅgādharācā nandanu I sāṅgē gurucaritra kāmadhēnu I
sid'dhamuni vistārūna I sāṅgē nāmakaraṇīsa II 48 II
puḍhīla kathēcā vistārū I sāṅgatā vicitra apāru I
mana karūni ēkāgru I aikā śrōtē sakaḷika hō II 49 II
iti śrīgurūcaritrāmr̥tē paramakathākalpatarau śrīnr̥sinhasarasvatyupākhyānē
sid'dha-nāmadhārakasanvādē krurayavanaśāsanaṁ-sāyandēvavarapradānaṁ na

आपको ये पोस्ट पसंद आ सकती हैं

एक टिप्पणी भेजें