सूर्य अष्टकम का पाठ लिरिक्स Aadi-Deva Namastubhyam Surya Ashtkam Lyrics

सूर्य अष्टकम का पाठ लिरिक्स Aadi-Deva Namastubhyam Surya Ashtkam Lyrics

 
सूर्य अष्टकम का पाठ लिरिक्स Aadi-Deva Namastubhyam Surya Ashtkam Lyrics

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥१॥
Aadi-Deva Namastubhyam Prasiida Mama Bhaaskara |
Divaakara Namastubhyam Prabhaakara Namostu Te ||1||
सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥२॥
Sapta-Ashva-Ratham-Aaruuddham Pracannddam Kashyapa-[A]atmajam |
Shveta-Padma-Dharam Devam Tam Suuryam Prannamaamy[i]-Aham ||2||
लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥३॥
Lohitam Ratham-Aaruuddham Sarva-Loka-Pitaamaham |
Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy[i]-Aham ||3||
त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥४॥
Trai-Gunnyam Ca Mahaa-Shuuram Brahma-Vissnnu-Maheshvaram |
Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy[i]-Aham ||4||
बृंहितं तेजःपुञ्जं च वायुमाकाशमेव च ।
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥५॥
Brmhitam Tejah-Pun.jam Ca Vaayum-Aakaashame[a-I]va Ca |
Prabhum Ca Sarva-Lokaanaam Tam Suuryam Prannamaamy[i]-Aham ||5||
बन्धुकपुष्पसङ्काशं हारकुण्डलभूषितम् ।
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥६॥
Bandhuka-Pusspa-Sangkaasham Haara-Kunnddala-Bhuussitam |
Eka-Cakra-Dharam Devam Tam Suuryam Prannamaamy[i]-Aham ||6||
तं सूर्यं जगत्कर्तारं महातेजः प्रदीपनम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥७॥
Tam Suuryam Jagat-Kartaaram Mahaa-Tejah Pradiipanam |
Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy[i]-Aham ||7||
तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥८॥
Tam Suuryam Jagataam Naatham Jnyaana-Vijnyaana-Mokssadam |
Mahaa-Paapa-Haram Devam Tam Suuryam Prannamaamy[i]-Aham ||8||
 


ऐसे ही अन्य भजनों के लिए आप होम पेज / गायक कलाकार के अनुसार भजनों को ढूंढें.

ऐसे ही अन्य मधुर भजन देखें

पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।

अपने पसंद का भजन खोजे


आपको ये पोस्ट पसंद आ सकती हैं

एक टिप्पणी भेजें