सम्पूर्ण राधा अष्टकम लिरिक्स Radha Ashtakam Lyrics Hindi

सम्पूर्ण राधा अष्टकम लिरिक्स Radha Ashtakam Lyrics Hindi

नमस्ते श्रियै राधिकायै परायै
नमस्ते नमस्ते मुकुन्दप्रियायै
सदानन्दरूपे प्रसीद त्वमन्तः-
प्रकाशे स्फुरन्ती मुकुन्देन सार्धम्

स्ववासोपहारं यशोदासुतं वा
स्वदध्यादिचौरं समाराधयन्तीम्
स्वदाम्नोदरे या बबन्धाशु नीव्या
प्रपद्ये नु दामोदरप्रेयसीं ताम्

दुराराध्यमाराध्य कृष्णं वशे तं
महाप्रेमपूरेण राधाभिधाभूः
स्वयं नामकीर्त्या हरौ प्रेम यच्छत्
प्रपन्नाय मे कृष्णरूपे समक्षम्

मुकुन्दस्त्वया प्रेमडोरेण बद्धः
पतङ्गो यथा त्वामनुभ्राम्यमाणः
उपक्रीडयन् हार्दमेवानुगच्छन्
कृपावर्तते कारयातो मयीष्टिम्

व्रजन्तीं स्ववृन्दावने नित्यकालं
मुकुन्देन साकं विधायाङ्कमालाम्
समामोक्ष्यमाणानुकम्पाकटाक्षैः
श्रियं चिन्तये सच्चिदानन्दरूपाम्

मुकुन्दानुरागेण रोमाञ्चिताङ्गै-
रहं वेप्यमानां तनुस्वेदबिन्दुम्
महाहार्दवृष्ट्या कृपापाङ्गदृष्ट्या
समालोकयन्तीं कदा मां विचक्षे

यदङ्कावलोके महालालसौघं
मुकुन्दः करोति स्वयं ध्येयपादः
पदं राधिके ते सदा दर्शयान्तर्
हृदिस्थं नमन्तं किरद्रोचिषं माम्

सदा राधिकानाम जिह्वाग्रतः स्यात्
सदा राधिकारूपमक्ष्यग्र आस्ताम्
श्रुतौ राधिकाकीर्तिरन्तःस्वभावे
गुणा राधिकायाः श्रिया एतदीहे

इदं त्वष्टकं राधिकायाः प्रियायाः
पठेयुः सदैवं हि दामोदरस्य
सुतिष्ठन्ति वृन्दावने कृष्णधाम्नि
सखीमूर्तयो युग्मसेवानुकूलाः

श्री राधा अष्टकम हिंदी लिरिक्स Shri Radha Ashtakam Hindi Lyrics

अनन्तश्रीविभूषित जगद्गुरु
श्रीनिम्बार्काचार्यपीठाधीश्वर
श्रीराधासर्वेश्वरशरणदेवाचार्य
श्री श्रीजी महाराज द्वारा विरचित

उपासनीयं शुकनारदाद्यै:
सञ्चिन्तनीयं व्रजगोपगोभि:।
संसेवनीयं परित: सखीभि:
स्मरामि राधापदकञ्जयुग्मम्।।

श्रीमाधवेनापि सदाsभिवंद्यं
सुकोमलं रासरसाभिपूर्णम्।
देदीप्यमानं सततं निकुञ्जे
स्मरामि राधापदकञ्जयुग्मम्।।

कलिन्दजातीरविहारलोलं
कृपार्णवं सर्वसुखैकराशिम्।
निजाsश्रितानां हृदि भासमानं
स्मरामि राधापदकञ्जयुग्मम्।।

ब्रह्मादिदैवरनुमृग्यमाणं
वेदादिशास्त्रैरूपगीयमानम्।
रासस्थलीष्वद्भुतलास्यहृद्यं
स्मरामि राधापदकञ्जयुग्मम्।।

अनन्तसौन्दर्यगुणैककोषं
गौराब्जवर्णं कमनीयरूप्।
काश्मीररागैरनुलिप्यमानं
स्मरामि राधापदकञ्जयुग्मम्।।

वृन्दावने नित्यनिकुञ्जभागे
कदम्बजम्बूविटपान्तराले।
सार्द्धं मुकुन्देन विराजमानं
स्मरामि राधापदकञ्जयुग्मम्।।

कोटीन्दुलावण्य-प्रकाशराशिं
श्रीखण्डपङ्कांकित दर्शनीयम्।
भक्तेप्सित-स्वाश्रयदानशीलं
स्मरामि राधापदकञ्जयुग्मम्।।

श्रीरङ्गदेवी-ललिता-विशाखा
हरिप्रियाद्यङ्गसखीसमूहै:।
आराध्यमानं नवकुञ्जमध्ये
स्मरामि राधापदकञ्जयुग्मम्।।

श्रीराधिकाष्टकं स्तोत्रं पराभक्तिप्रदायकम्।
राधासर्वेश्वर-प्रीत्यै तच्छरणेन निर्मितम्।

श्रीराधिकाष्टकम्

श्रीकृष्णदासकविराजविरचितं ।
कुङ्कुमाक्तकाञ्चनाब्ज गर्वहारि गौरभा
पीतनाञ्चिताब्जगन्धकीर्तिनिन्दसौरभा ।
वल्लवेशसूनु सर्ववाञ्छितार्थसाधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ १॥

कौरविन्दकान्तनिन्दचित्रपत्रशाटिका
कृष्णमत्तभृङ्गकेलि फुल्लपुष्पवाटिका ।
कृष्णनित्यसङ्गमार्थपद्मबन्धुराधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ २॥

सौकुमार्यसृष्टपल्लवालिकीर्तिनिग्रहा
चन्द्रचन्दनोत्पलेन्दुसेव्यशीतविग्रहा ।
स्वाभिमर्शवल्लवीशकामतापबाधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ३॥

विश्ववन्द्ययौवताभिवन्दतापि या रमा
रूपनव्ययौवनादिसम्पदा न यत्समा ।
शीलहार्दलीलया च सा यतोऽस्ति नाधिका
मह्यमात्मपादपद्मदास्यदास्तु राधिका ॥ ४॥

रासलास्यगीतनर्मसत्कलालिपण्डिता
प्रेमरम्यरूपवेशसद्गुणालिमण्डिता ।
विश्वनव्यगोपयोषिदालितोपि याऽधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ५॥

नित्यनव्यरूपकेलिकृष्णभावसम्पदा
कृष्णरागबन्धगोपयौवतेषु कम्पदा ।
कृष्णरूपवेशकेलिलग्नसत्समाधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ६॥

स्वेदकम्पकण्टकाश्रुगद्गदादिसञ्चिता
मर्षहर्षवामतादि भावभूषणाञ्चिता ।
कृष्णनेत्रतोषिरत्नमण्डनालिदाधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ७॥

या क्षणार्धकृष्णविप्रयोगसन्ततोदिता-
नेकदैन्यचापलादिभाववृन्दमोदिता ।
यत्नलब्धकृष्णसङ्गनिर्गताखिलाधिका
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ८॥

अष्टकेन यस्त्वनेन नौति कृष्णवल्लभां
दर्शनेऽपि शैलजादियोषिदालिदुर्लभाम् ।
कृष्णसङ्गनन्दतात्मदास्यसीधुभाजनं
तं करोति नन्दतालिसञ्चयाशु सा जनम् ॥ ९॥
इति श्रीकृष्णदासकविराजविरचितं श्रीराधिकाष्टकं सम्पूर्णम् ।

भजन श्रेणी : श्री राधेरानी भजन (Radha Rani Bhajan)

Radha Ashtakam with Lyrics | Radhikastakam | Radha Ashtami


ऐसे ही अन्य मधुर भजन देखें

पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।

अपने पसंद का भजन खोजे

एक टिप्पणी भेजें