ॐ श्रीं नमः श्रीकृष्णाय कृष्णा मंत्र कवचम
ॐ श्रीं नमः श्रीकृष्णाय,
परिपूर्णतमाय च,
मंत्रेषु मंत्रराजोऽयं,
महान् सप्तदशाक्षरः।
सिद्धोऽयं पंचलक्षेण,
जपेन मुनिपुंगव,
तद्दशांशं च हवनं,
तद्दशांशाभिषेचनम्।
तर्पणं तद्दशांशं च,
तद्दशांशं च मार्जनम्,
सुवर्णानां च शतकं,
पुरश्चरणदक्षिणा।
मंत्रसिद्धस्य पुंसश्च,
विश्वं करतलं मुने,
शक्तः पातुं समुद्रांश्च,
विश्वं संहर्त्तुमीश्वरः,
पांचभौतिकदेहेन,
वैकुण्ठं गन्तुमीश्वरः।
तस्य संस्पर्शमात्रेण,
पादपंकजरेणुना,
पूतानि सर्वतीर्थानि,
सद्यः पूता वसुन्धरा।
Krishna Mantra Kavacham With Lyrics | कृष्णा मंत्र कवचम | Most Powerful Kavacham| Lord Krishna Songs कृष्णा मंत्र कवचम Krishna Mantra Kavacham Lyrics
इस भजन से सबंधित अन्य भजन निचे दिए गए हैं जो आपको अवश्य ही पसंद आयेगे, कृपया करके इन भजनों को भी देखें.