सादरं समीहताम वन्दना विधीयताम लिरिक्स Sadaram Samihtam Vandana Lyrics

सादरं समीहताम वन्दना विधीयताम लिरिक्स Sadaram Samihtam Vandana Lyrics, Sanskriti Geet

सादरं समीहताम,
वन्दना विधीयताम,
श्रद्धया स्वमातृभू,
समर्चना विधीयताम,
आपदो भवन्तु वा,
विद्युतो लसन्तु वा,
आयुधानि भूरिशोऽपि,
मस्तके पतन्तु वा,
धीरता न हीयतां,
वीरता विधीयतां,
निर्भयेन चेतसा पदं,
पुरो निधीयताम,
सादरं समीहताम,
वन्दना विधीयताम।

प्राणदायिनी मृदा,
त्राणदायिनी सदा,
इयं सुधाप्रदायिनी,
शक्तिमुक्तिभक्तिदा,
एतदीयवन्दने,
सेवनेऽभिनन्दने,
साभिमानमात्मनो,
जीवनं प्रदीयताम।

सादरं समीहताम,
वन्दना विधीयताम,
श्रद्धया स्वमातृभू,
समर्चना विधीयताम,
सादरं समीहताम,
वन्दना विधीयताम,
सादरं समीहताम,
वन्दना विधीयताम,
वन्दना विधीयताम,
वन्दना विधीयताम।




सादरं समीहताम वन्दना विधीयताम लिरिक्स Sadaram Samihtam Vandana Lyrics सादरं समीहताम वन्दना विधीयताम् || विद्याभारती संस्कृत गीत 2020 ||

Next Post Previous Post
No Comment
Add Comment
comment url