सरलभाषा संस्कृतं सरसभाषा संस्कृतम लिरिक्स Saralbhasha Sansrit Lyrics

सरलभाषा संस्कृतं सरसभाषा संस्कृतम लिरिक्स Saralbhasha Sansrit Lyrics, Sanskrit Geet

सरलभाषा संस्कृतं,
सरस भाषा संस्कृतम,
सरस सरल मनोज्ञ,
मङ्गल देवभाषा संस्कृतम।

मधुर भाषा संस्कृतं,
मृदुल भाषा संस्कृतम,
मृदुल मधुर मनोह रामृत,
तुल्य भाषा संस्कृतम,
अमृत तुल्य भाषा संस्कृतम।

देवभाषा संस्कृतं,
वेदभाषा संस्कृतम,
भेद भाव विनाशकं खलु,
दिव्यभाषा संस्कृतम।

अमृतभाषा संस्कृत,
अतुल्यभाषा संस्कृतम,
सुकृति जन हृदि परिलसित,
शुभवरदभाषा संस्कृतम।

भुवनभाषा संस्कृतं,
भवनभाषा संस्कृतम,
भरत भुवि परि लसित,
काव्य मनोज्ञ भाषा संस्कृतम।

शस्त्रभाषा संस्कृतं,
शास्त्रभाषा संस्कृतम,
शस्त्र शास्त्र भृदार्ष,
भारत राष्ट्रभाषा संस्कृतम।

धर्मभाषा संस्कृतं,
कर्मभाषा संस्कृतम,
धर्म कर्म प्रचोदकं खलु,
विश्वभाषा संस्कृतम।

सरलभाषा संस्कृतं सरसभाषा संस्कृतम् ।| संस्कृत गीत ||

इस भजन से सबंधित अन्य भजन निचे दिए गए हैं जो आपको अवश्य ही पसंद आयेगे, कृपया करके इन भजनों (Bhajan With Lyrics in Text) को भी देखें.
संस्कृत-गीतम्
(Saras Bhasha Sanskritam)
विश्वभाषा संस्कृतम्
१. सरलभाषा संस्कृतं सरसभाषा संस्कृतम् ।
सरस-सरल-मनोज्ञ-मङ्गल-देवभाषा संस्कृतम् ॥
२. मधुरभाषा संस्कृतं मृदुलभाषा संस्कृतम् ।
मृदुल-मधुर-मनोह-रामृत-तुल्यभाषा संस्कृतम् ॥(अमृत)तुल्यभाषा संस्कृतम् ॥
३. देवभाषा संस्कृतं वेदभाषा संस्कृतम् ।
भेद-भाव-विनाशकं खलु, दिव्यभाषा संस्कृतम् ॥
X
४. अमृतभाषा संस्कृतम्, अतुलभाषा संस्कृतम् ।
सुकृति-जन-हृदि परिलसितशुभवरदभाषा संस्कृतम् ॥
५. भुवनभाषा संस्कृतं, भवनभाषा संस्कृतम् ।
भरत-भुवि परि-लसित, काव्य-मनोज्ञ-भाषा संस्कृतम् ॥
६. शस्त्रभाषा संस्कृतं, शास्त्रभाषा संस्कृतम् ।
शस्त्र-शास्त्र-भृदार्ष-भारत-,राष्ट्रभाषा संस्कृतम् ॥
७. धर्मभाषा संस्कृतं, कर्मभाषा संस्कृतम् ।
धर्म-कर्म-प्रचोदकं खलु, विश्वभाषा संस्कृतम् ॥
बालकों के संस्कार हेतु गीत,कहानी,संस्कार....
Next Post Previous Post
No Comment
Add Comment
comment url