शम्भु स्तुति लिरिक्स Shambhu Stuti Lyrics


Yeshu Mashih Stuti Aradhana Worship Songs

शम्भु स्तुति लिरिक्स Shambhu Stuti Lyrics

शम्भु स्तुति:
श्रीराम उवाच

नमामि शम्भु पुरुषं पुराणं,
नमामि सर्वज्ञमपारभावम्,
नमामि रुद्रं प्रभुमक्षयं तं,
नमामि शर्व शिरसा नमामि।

नमामि देवं परमव्ययं,
तमुमापतिं लोकगुरुं नमामि,
नमामि दारिद्रय विदारणं तं,
नमामि रोगापहरं नमामि।

नमामि कल्याणम चिन्त्यरुपं,
नमामि विश्वोद्भव बीजरूपम्,
नमामि विश्वस्थितिकारणं तं,
नमामि संहारकरं नमामि।

नमामि गौरी प्रियमव्ययं तं,
नमामि नित्यं क्षरमक्षरं तम्,
नमामि चिद्रुपममेयभावं,
त्रिलोचनं तं शिरसा नमामि।

नमामि कारुण्यकरं भवस्य,
भयंकरं वाऽपि सदा नमामि,
नमामि दातारमभी ब्सितानां,
नमामि सोमेशमुमेशमादौ।

नमामि वेदंत्रयलोचनं तं,
नमामि मूर्तित्रय वर्जितं तम्,
नमामि पुण्यं सदसदव्यतीतं,
नमामि तं पापहरं नमामि।

नमामि विश्वस्य हिते रतं तं,
नमामि रुपाणि बहूनि धत्ते,
यो विश्वगोप्ता सदसत्प्रणेता,
नमामि तं विश्वपतिं नमामि।

यज्ञेश्वर सम्प्रति हव्यकव्यं,
तथागतिं लोकसदाशिवो यः,
आराधितो यश्च ददाति सर्व,
नमामि दानप्रियभिष्ट देवम्।

नमामि सोमेश्वरमस्वतन्त्रमुमापतिं,
तं विजयं नमामि,
नमामि बिध्नेश्वरनन्दिनाथं,
पुत्रप्रियं त शिरसा नमामि।

नमामि देवं भवदु:खशोक,
विनाशनं चन्द्रधरं नमामि,
नमामि गंगाधरमीशमीड्यमुमाधव,
देववरं नमामि।

नमामि अजादीश पुरुदरादि,
सुरासुरैरर्चित पादपद्यम्,
नमामि देवी मुखवादना,
नामीक्षार्थमक्षित्रितयं य ऐच्छित।

पञ्चामृतैर्गन्धसुधूप दीपैर्विचित्र,
पुष्पैर्विविधैश्च मन्त्रैः,
अन्नप्रकारैः सकलोपचारैः,
सम्पूजितं सोममहं नमामि।

इति श्री ब्रहम पुराणे,
शम्भु स्तुति सम्पूर्णम्।



शम्भु स्तुति || Shambhu Stuti || Shiva Stotram || Madhvi Madhukar Jha

Next Post Previous Post
No Comment
Add Comment
comment url