अर्द्धनारीश्वर स्तोत्र Ardhnarishwar Strot
चाम्पॆयगौरार्धशरीरकायै,
कर्पूरगौरार्धशरीरकाय,
धम्मिल्लकायै च जटाधराय,
नमः शिवायै च नमः शिवाय।
कस्तूरिकाकुङ्कुमचर्चितायै,
चितारजःपुञ्ज विचर्चिताय,
कृतस्मरायै विकृतस्मराय,
नमः शिवायै च नमः शिवाय।
झणत्क्वणत्कङ्कणनूपुरायै,
पादाब्जराजत्फणिनूपुराय,
हॆमाङ्गदायै भुजगाङ्गदाय,
नमः शिवायै च नमः शिवाय।
विशालनीलॊत्पललॊचनायै,
विकासिपङ्कॆरुहलॊचनाय,
समॆक्षणायै विषमॆक्षणाय,
नमः शिवायै च नमः शिवाय।
मन्दारमालाकलितालकायै,
कपालमालाङ्कितकन्धराय,
दिव्याम्बरायै च दिगम्बराय,
नमः शिवायै च नमः शिवाय।
अम्भॊधरश्यामलकुन्तलायै,
तटित्प्रभाताम्रजटाधराय,
निरीश्वरायै निखिलॆश्वराय,
नमः शिवायै च नमः शिवाय।
प्रपञ्चसृष्ट्युन्मुखलास्यकायै,
समस्तसंहारकताण्डवाय,
जगज्जनन्यै जगदॆकपित्रॆ,
नमः शिवायै च नमः शिवाय।
प्रदीप्तरत्नॊज्ज्वलकुण्डलायै,
स्फुरन्महापन्नगभूषणाय,
शिवान्वितायै च शिवान्विताय,
नमः शिवायै च नमः शिवाय।
ऎतत्पठॆदष्टकमिष्टदं यॊ भक्त्या,
स मान्यॊ भुवि दीर्घजीवी,
प्राप्नॊति सौभाग्यमनन्तकालं,
भूयात्सदा तस्य समस्तसिद्धि:।
अर्द्धनारीश्वर स्तोत्र || Ardhnarishwar Stotra Lyrics || shiv shakti stotra
ऐसे ही अन्य भजनों के लिए आप होम पेज / गायक कलाकार के अनुसार भजनों को ढूंढें.
पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।
आपको ये पोस्ट पसंद आ सकती हैं