श्री गुरु पादुका स्तोत्रम् Shri Guru Paduka Stotram Bhajan Lyrics

श्री गुरु पादुका स्तोत्रम् Shri Guru Paduka Stotram Bhajan Lyrics


श्री गुरु पादुका स्तोत्रम् Shri Guru Paduka Stotram Bhajan Lyrics

अनंत-संसार समुद्र-तार,
नौकायिताभ्यां गुरुभक्तिदाभ्याम्,
वैराग्य साम्राज्यद पूजनाभ्यां,
नमो नमः श्रीगुरुपादुकाभ्याम्।

कवित्व वाराशिनिशाकराभ्यां,
दौर्भाग्यदावांबुदमालिकाभ्याम्,
दूरिकृतानम्र विपत्ततिभ्यां,
नमो नमः श्रीगुरुपादुकाभ्याम्।

नता ययोः श्रीपतितां समीयुः,
कदाचिद-प्याशु दरिद्रवर्याः,
मूकाश्च वाचस्पतितां हि ताभ्यां,
नमो नमः श्रीगुरुपादुकाभ्याम्।

नालीकनीकाश पदाहृताभ्यां,
नानाविमोहादि-निवारिकाभ्यां,
नमज्जनाभीष्टततिप्रदाभ्यां,
नमो नमः श्रीगुरुपादुकाभ्याम्।

नृपालि मौलिव्रजरत्नकांति,
सरिद्विराजत् झषकन्यकाभ्यां,
नृपत्वदाभ्यां नतलोक पंक्ते:,
नमो नमः श्रीगुरुपादुकाभ्याम्।

पापांधकारार्क परंपराभ्यां,
तापत्रयाहींद्र खगेश्र्वराभ्यां,
जाड्याब्धि संशोषण वाडवाभ्यां,
नमो नमः श्रीगुरुपादुकाभ्याम्।

शमादिषट्क प्रदवैभवाभ्यां,
समाधिदान व्रतदीक्षिताभ्यां,
रमाधवांध्रिस्थिरभक्तिदाभ्यां,
नमो नमः श्रीगुरुपादुकाभ्याम्।

स्वार्चापराणां अखिलेष्टदाभ्यां,
स्वाहासहायाक्षधुरंधराभ्यां,
स्वांताच्छभावप्रदपूजनाभ्यां,
नमो नमः श्रीगुरुपादुकाभ्याम्।

कामादिसर्प व्रजगारुडाभ्यां,
विवेकवैराग्य निधिप्रदाभ्यां,
बोधप्रदाभ्यां दृतमोक्षदाभ्यां,
नमो नमः श्रीगुरुपादुकाभ्याम्।


गुरु पादुका स्तोत्रम् | Guru Paduka Stotram | Shubhra Agnihotri | Chandrajit Kamble | Guru Bhajan


ऐसे ही अन्य भजनों के लिए आप होम पेज / गायक कलाकार के अनुसार भजनों को ढूंढें.
 

पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।



आपको ये पोस्ट पसंद आ सकती हैं

एक टिप्पणी भेजें