मयूरेश्वर स्तोत्रम गणेश भजन Mayureshwar Stotram Bhajan

मयूरेश्वर स्तोत्रम गणेश भजन Mayureshwar Stotram Bhajan


मयूरेश्वर स्तोत्रम लिरिक्स Mayureshwar Stotram Bhajan Lyrics

परब्रह्मरूपं चिदानन्दरूपं परेशं,
सुरेशं गुणाब्धिं गुणेशम्,
गुणातीतमीशं मयूरेशवन्द्यं गणेशं,
नताः स्मो नताः स्मो नताः स्मः।

जगद्वन्द्यमेकं पराकारमेकं,
गुणानां परं कारणं निर्विकल्पम्,
जगत्पालकं हारकं तारकं तं,
मयूरेशवन्द्यं नताः स्मो नताः स्मः।

महादेवसूनुं महादैत्यनाशं,
महापूरुषं सर्वदा विघ्ननाशम्,
सदा भक्तपोषं परं ज्ञानकोशं,
मयूरेशवन्द्यं नताः स्मो नताः स्मः।

अनादिं गुणादिं सुरादिं शिवायाः,
महातोषदं सर्वदा सर्ववन्द्यम,
सुरार्यन्तकं भुक्तिमुक्तिप्रदं तं,
मयूरेशवन्घं नताः स्मो नताः स्मः।

परं मायिनं मायिनामप्यगम्यं,
मुनिध्येयमाकाशकल्पं जनेशम्,
असंख्यावतारं निजाज्ञाननाशं,
मयूरेशवन्द्यं नताः स्मो नताः स्मः।

अनेकक्रियाकारकं श्रुत्यगम्यं,
त्रयीबोधितानेककर्मादिबीजम्,
क्रियासिद्धिहेतुं सुरेन्द्रादिसेव्यं,
मयूरेशवन्द्यं नताः स्मो नताः स्मः।

महाकालरूपं निमेषादिरूपं,
कलाकल्परूपं सदागम्यरूपम्,
जनज्ञानहेतुं नृणां सिद्धिदं तं,
मयूरेशवन्द्यं नताः स्मो नताः स्मः।

 महेशादिदेवैः सदा ध्येयपादं,
सदा रक्षकं तत्पदानां हतारिम्,
मुदा कामरूपं कृपावारिधिं तं,
मयूरेशवन्द्यं नताः स्मो नताः स्मः।

य इदं पठति स्तोत्रं स कामान् लभतेऽखिलान्,
सर्वत्र जयमाप्नोति मानवायुः श्रियं पराम्,
पुत्रवान् धनसम्पन्नो वश्यतामखिलं नयेत्,
सहस्रावर्तनात् कारागृहस्थं मोचयेज्जनम्।


Mayureshwar Stotram l Ganpati Stotram l Ganeshpuran l Madhvi Madhukar


ऐसे ही अन्य भजनों के लिए आप होम पेज / गायक कलाकार के अनुसार भजनों को ढूंढें.
 

पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।

 
Lyrics
Parabrahma Roopam Chidananda Roopam Paresham,
Suresham Gunaabdhim Gunesham,
Gunateetam Isham Mayuresha Vandyam Ganesham,
Nataah Smo Nataah Smo Nataah Smah.

Jagadvandyam Ekam Parakaram Ekam,
Gunanaam Param Kaaranam Nirvikalpam,
Jagatpaalakam Haarakam Taarakam Tam,
Mayuresha Vandyam Nataah Smo Nataah Smah.

Mahadev Sunum Mahadaitya Naasham,
Maha Purusham Sarvada Vighna Naasham,
Sada Bhakta Posham Param Gyaan Koshham,
Mayuresha Vandyam Nataah Smo Nataah Smah.

Anaadim Gunaadim Suraadim Shivayaah,
Maha Toshadam Sarvada Sarva Vandyam,
Suraryantakam Bhukti Muktipradam Tam,
Mayuresha Vandyam Nataah Smo Nataah Smah.

Param Mayinam Mayinam Apya Gamyam,
Munidhyeyam Aakash Kalpam Janesham,
Asankhya Avataaram Nija Gyaan Naasham,
Mayuresha Vandyam Nataah Smo Nataah Smah.

Aneka Kriyaakaarakam Shrutyagamyam,
Trayi Bodhita Anekakarmadi Beejam,
Kriyaa Siddhi Hetum Surendraadi Sevyam,
Mayuresha Vandyam Nataah Smo Nataah Smah.

Mahakaal Roopam Nimeshaadi Roopam,
Kalaakalpa Roopam Sada Agamya Roopam,
Jan Gyaan Hetum Nrunam Siddhidam Tam,
Mayuresha Vandyam Nataah Smo Nataah Smah.

Maheshaadi Devaih Sada Dhyaeya Paadam,
Sada Rakshakam Tatpadaanaam Hataarim,
Muda Kaama Roopam Kripavaaridhim Tam,
Mayuresha Vandyam Nataah Smo Nataah Smah.

Ya Idam Pathati Stotram Sa Kaamaan Labhate Akhilan,
Sarvatra Jayam Aapnoti Maanavaayuh Shriyam Paraam,
Putravaan Dhan Sampanno Vashyataam Akhilam Nayet,
Sahasraavartanat Karagruhastham Mochaye Janam.
 
Song : Mayureshwar Stotram
Lyrics : Traditional- Ganesh Puran
Singer : Madhvi Madhukar Jha
Music label: SubhNir Productions
Music Director: Nikhil Bisht, Rajkumar
Keyboard : Pawan Kumar
Flute : Kiran Kumar
Related Post
Saroj Jangir Author Author - Saroj Jangir

इस ब्लॉग पर आप पायेंगे मधुर और सुन्दर भजनों का संग्रह । इस ब्लॉग का उद्देश्य आपको सुन्दर भजनों के बोल उपलब्ध करवाना है। आप इस ब्लॉग पर अपने पसंद के गायक और भजन केटेगरी के भजन खोज सकते हैं....अधिक पढ़ें

Next Post Previous Post