गोपी गीत-लिरिक्स हिंदी Gopi Geet Lyrics Shri Ramesh Bhai Oza Ji

गोपी गीत-लिरिक्स हिंदी Gopi Geet Lyrics Hindi by Shri Ramesh Bhai Oza Ji

 
गोपी गीत-लिरिक्स हिंदी Gopi Geet Lyrics Hindi by Shri Ramesh Bhai Oza Ji

॥ गोपीगीतम् ॥
गोप्य ऊचुः ।
जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वदत्र हि ।
दयित दृश्यतां दिक्षु तावका-
स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १॥

शरदुदाशये साधुजातस-
त्सरसिजोदरश्रीमुषा दृशा ।
सुरतनाथ तेऽशुल्कदासिका
वरद निघ्नतो नेह किं वधः ॥ २॥

विषजलाप्ययाद्व्यालराक्षसा-
द्वर्षमारुताद्वैद्युतानलात् ।
वृषमयात्मजाद्विश्वतोभया-
दृषभ ते वयं रक्षिता मुहुः ॥ ३॥

न खलु गोपिकानन्दनो भवा-
नखिलदेहिनामन्तरात्मदृक् ।
विखनसार्थितो विश्वगुप्तये
सख उदेयिवान्सात्वतां कुले ॥ ४॥

विरचिताभयं वृष्णिधुर्य ते
चरणमीयुषां संसृतेर्भयात् ।
करसरोरुहं कान्त कामदं
शिरसि धेहि नः श्रीकरग्रहम् ॥ ५॥

व्रजजनार्तिहन्वीर योषितां
निजजनस्मयध्वंसनस्मित ।
भज सखे भवत्किंकरीः स्म नो
जलरुहाननं चारु दर्शय ॥ ६॥

प्रणतदेहिनां पापकर्शनं
तृणचरानुगं श्रीनिकेतनम् ।
फणिफणार्पितं ते पदांबुजं
कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ ७॥

मधुरया गिरा वल्गुवाक्यया
बुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमा वीर मुह्यती-
रधरसीधुनाऽऽप्याययस्व नः ॥ ८॥

तव कथामृतं तप्तजीवनं
कविभिरीडितं कल्मषापहम् ।
श्रवणमङ्गलं श्रीमदाततं
भुवि गृणन्ति ते भूरिदा जनाः ॥ ९॥

प्रहसितं प्रिय प्रेमवीक्षणं
विहरणं च ते ध्यानमङ्गलम् ।
रहसि संविदो या हृदिस्पृशः
कुहक नो मनः क्षोभयन्ति हि ॥ १०॥

चलसि यद्व्रजाच्चारयन्पशून्
नलिनसुन्दरं नाथ ते पदम् ।
शिलतृणाङ्कुरैः सीदतीति नः
कलिलतां मनः कान्त गच्छति ॥ ११॥

दिनपरिक्षये नीलकुन्तलै-
र्वनरुहाननं बिभ्रदावृतम् ।
घनरजस्वलं दर्शयन्मुहु-
र्मनसि नः स्मरं वीर यच्छसि ॥ १२॥

प्रणतकामदं पद्मजार्चितं
धरणिमण्डनं ध्येयमापदि ।
चरणपङ्कजं शंतमं च ते
रमण नः स्तनेष्वर्पयाधिहन् ॥ १३॥

सुरतवर्धनं शोकनाशनं
स्वरितवेणुना सुष्ठु चुम्बितम् ।
इतररागविस्मारणं नृणां
वितर वीर नस्तेऽधरामृतम् ॥ १४॥

अटति यद्भवानह्नि काननं
त्रुटिर्युगायते त्वामपश्यताम् ।
कुटिलकुन्तलं श्रीमुखं च ते
जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥ १५॥

पतिसुतान्वयभ्रातृबान्धवा-
नतिविलङ्घ्य तेऽन्त्यच्युतागताः ।
गतिविदस्तवोद्गीतमोहिताः
कितव योषितः कस्त्यजेन्निशि ॥ १६॥

रहसि संविदं हृच्छयोदयं
प्रहसिताननं प्रेमवीक्षणम् ।
बृहदुरः श्रियो वीक्ष्य धाम ते
मुहुरतिस्पृहा मुह्यते मनः ॥ १७॥

व्रजवनौकसां व्यक्तिरङ्ग ते
वृजिनहन्त्र्यलं विश्वमङ्गलम् ।
त्यज मनाक् च नस्त्वत्स्पृहात्मनां
स्वजनहृद्रुजां यन्निषूदनम् ॥ १८॥

यत्ते सुजातचरणाम्बुरुहं स्तनेष
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीमटसि तद्व्यथते न किंस्वित्
कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ १९॥

इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः ॥


 
Gopi Geet
Gōpīgītam.
Gōpya ūcuḥ.
Jayati tē̕dhikaṁ janmanā vrajaḥ
śrayata indirā śaśvadatra hi.
Dayita dr̥śyatāṁ dikṣu tāvakā-
stvayi dhr̥tāsavastvāṁ vicinvatē. 1.
Śaradudāśayē sādhujātasa-
tsarasijōdaraśrīmuṣā dr̥śā.
Suratanātha tē̕śulkadāsikā
varada nighnatō nēha kiṁ vadhaḥ. 2.
Viṣajalāpyayādvyālarākṣasā-
dvarṣamārutādvaidyutānalāt.
Vr̥ṣamayātmajādviśvatōbhayā-
dr̥ṣabha tē vayaṁ rakṣitā muhuḥ. 3.
Na khalu gōpikānandanō bhavā-
nakhiladēhināmantarātmadr̥k.
Vikhanasārthitō viśvaguptayē
sakha udēyivānsātvatāṁ kulē. 4.
Viracitābhayaṁ vr̥ṣṇidhurya tē
caraṇamīyuṣāṁ sansr̥tērbhayāt.
Karasarōruhaṁ kānta kāmadaṁ
śirasi dhēhi naḥ śrīkaragraham. 5.
Vrajajanārtihanvīra yōṣitāṁ
nijajanasmayadhvansanasmita.
Bhaja sakhē bhavatkiṅkarīḥ sma nō
jalaruhānanaṁ cāru darśaya. 6.
Praṇatadēhināṁ pāpakarśanaṁ
tr̥ṇacarānugaṁ śrīnikētanam.
Phaṇiphaṇārpitaṁ tē padāmbujaṁ
kr̥ṇu kucēṣu naḥ kr̥ndhi hr̥cchayam. 7.
Madhurayā girā valguvākyayā
budhamanōjñayā puṣkarēkṣaṇa.
Vidhikarīrimā vīra muhyatī-
radharasīdhunā̕̕pyāyayasva naḥ. 8.
Tava kathāmr̥taṁ taptajīvanaṁ
kavibhirīḍitaṁ kalmaṣāpaham.
Śravaṇamaṅgalaṁ śrīmadātataṁ
bhuvi gr̥ṇanti tē bhūridā janāḥ. 9.
Prahasitaṁ priya prēmavīkṣaṇaṁ
viharaṇaṁ ca tē dhyānamaṅgalam.
Rahasi sanvidō yā hr̥dispr̥śaḥ
kuhaka nō manaḥ kṣōbhayanti hi. 10.
Calasi yadvrajāccārayanpaśūn
nalinasundaraṁ nātha tē padam.
Śilatr̥ṇāṅkuraiḥ sīdatīti naḥ
kalilatāṁ manaḥ kānta gacchati. 11.
Dinaparikṣayē nīlakuntalai-
rvanaruhānanaṁ bibhradāvr̥tam.
Ghanarajasvalaṁ darśayanmuhu-
rmanasi naḥ smaraṁ vīra yacchasi. 12.
Praṇatakāmadaṁ padmajārcitaṁ
dharaṇimaṇḍanaṁ dhyēyamāpadi.
Caraṇapaṅkajaṁ śantamaṁ ca tē
ramaṇa naḥ stanēṣvarpayādhihan. 13.
Suratavardhanaṁ śōkanāśanaṁ
svaritavēṇunā suṣṭhu cumbitam.
Itararāgavismāraṇaṁ nr̥ṇāṁ
vitara vīra nastē̕dharāmr̥tam. 14.
Aṭati yadbhavānahni kānanaṁ
truṭiryugāyatē tvāmapaśyatām.
Kuṭilakuntalaṁ śrīmukhaṁ ca tē
jaḍa udīkṣatāṁ pakṣmakr̥ddr̥śām. 15.
Patisutānvayabhrātr̥bāndhavā-
nativilaṅghya tē̕ntyacyutāgatāḥ.
Gatividastavōdgītamōhitāḥ
kitava yōṣitaḥ kastyajēnniśi. 16.
Rahasi sanvidaṁ hr̥cchayōdayaṁ
prahasitānanaṁ prēmavīkṣaṇam.
Br̥haduraḥ śriyō vīkṣya dhāma tē
muhuratispr̥hā muhyatē manaḥ. 17.
Vrajavanaukasāṁ vyaktiraṅga tē
vr̥jinahantryalaṁ viśvamaṅgalam.
Tyaja manāk ca nastvatspr̥hātmanāṁ
svajanahr̥drujāṁ yanniṣūdanam. 18.
Yattē sujātacaraṇāmburuhaṁ stanēṣa
bhītāḥ śanaiḥ priya dadhīmahi karkaśēṣu.
Tēnāṭavīmṭasi tadvyathatē na kinsvit
kūrpādibhirbhramati dhīrbhavadāyuṣāṁ naḥ. 19.
Iti śrīmadbhāgavata mahāpurāṇē pāramahansyāṁ sanhitāyāṁ
daśamaskandhē pūrvārdhē rāsakrīḍāyāṁ gōpīgītaṁ nāmaikatrinśō̕dhyāyaḥ.

आपको ये पोस्ट पसंद आ सकती हैं
Next Post Previous Post
1 Comments
  • बेनामी
    बेनामी 11/19/2021

    Nice

Add Comment
comment url