श्री शिव रक्षा स्तोत्र भजन लिरिक्स Shri Shiv Raksha Stotra Bhajan Lyrics

श्री शिव रक्षा स्तोत्र भजन लिरिक्स Shri Shiv Raksha Stotra Bhajan Lyrics


 
श्री शिव रक्षा स्तोत्र भजन लिरिक्स Shri Shiv Raksha Stotra Bhajan Lyrics

विनियोग
ॐ अस्य श्री शिवरक्षास्तोत्रमंत्रस्य,
याज्ञवल्क्यऋषिः,
श्री सदाशिवो देवता,
अनुष्टुपछन्दः श्री सदाशिवप्रीत्यर्थं,
शिव रक्षा स्तोत्रजपे विनियोगः।

चरितम् देवदेवस्य,
महादेवस्य पावनम्,
अपारम् परमोदारम्,
चतुर्वर्गस्य साधनम्।

गौरी विनायाकोपेतम्,
पंचवक्त्रं त्रिनेत्रकम्,
शिवम् ध्यात्वा दशभुजम्,
शिवरक्षां पठेन्नरः।

गंगाधरः शिरः पातु,
भालमर्धेन्दु शेखरः,
नयने मदनध्वंसी,
कर्णौ सर्पविभूषणः।

घ्राणं पातु पुरारातिर्मुखं,
पातु जगत्पतिः,
जिह्वां वागीश्वरः पातु,
कन्धरां शितिकन्धरः।

श्रीकण्ठः पातु मे कण्ठं,
स्कन्धौ विश्वधुरन्धरः,
भुजौ भूभार संहर्ता,
करौ पातु पिनाकधृक्।

हृदयं शङ्करः पातु,
जठरं गिरिजापतिः,
नाभिं मृत्युञ्जयः पातु,
कटी व्याघ्रजिनाम्बरः।

सक्थिनी पातु,
दीनार्तशरणागत वत्सलः,
उरु महेश्वरः पातु,
जानुनी जगदीश्वरः।

जङ्घे पातु जगत्कर्ता,
गुल्फौ पातु गणाधिपः,
चरणौ करुणासिन्धुः,
सर्वाङ्गानि सदाशिवः।

एताम् शिवबलोपेताम्,
रक्षां यः सुकृती पठेत्,
स भुक्त्वा सकलान्,
कामान् शिवसायुज्यमाप्नुयात्।

गृहभूत पिशाचाश्चाद्यास्त्रैलोक्ये,
विचरन्ति ये,
दूराद् आशु पलायन्ते,
शिवनामाभिरक्षणात्।

अभयम् कर नामेदं,
कवचं पार्वतीपतेः,
भक्त्या बिभर्ति यः,
कण्ठे तस्य वश्यं जगत्त्रयम्।

इमां नारायणः स्वप्ने,
शिवरक्षां यथाऽदिशत्,
प्रातरुत्थाय योगीन्द्रो,
याज्ञवल्क्यस्तथाऽलिखत्।
इति श्री शिवरक्षास्तोत्रं सम्पूर्णम।


श्री शिव रक्षा स्तोत्र || Shree Shiv Raksha Stotra with Lyrics || पाठ अवश्य सुनें


ऐसे ही अन्य भजनों के लिए आप होम पेज / गायक कलाकार के अनुसार भजनों को ढूंढें.
 

पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।



आपको ये पोस्ट पसंद आ सकती हैं

एक टिप्पणी भेजें