श्री शिव अपराध क्षमापन स्तोत्रम

शिव शिव शिव,
भो श्रीमहादेव शम्भो,
शिव शिव शिव,
भो श्रीमहादेव शम्भो,
आदौ कर्मप्रसङ्गात्कलयति,
कलुषं मातृकुक्षौ स्थितं मां,
विण्मूत्रामेध्यमध्ये क्वथयति,
नितरां जाठरो जातवेदाः,
यद्यद्वै तत्र दुःखं व्यथयति,
नितरां शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः,
शिव शिव शिव,
भो श्रीमहादेव शम्भो।
बाल्ये दुःखातिरेको मललुलितवपुः,
स्तन्यपाने पिपासा,
नो शक्तश्चेन्द्रियेभ्यो भवगुणजनिताः,
जन्तवो मां तुदन्ति,
नानारोगादिदुःखाद्रुदनपरवशः,
शङ्करं न स्मरामि,
क्षन्तव्यो मेऽपराधः शिव शिव शिव,
भो श्रीमहादेव शम्भो।
प्रौढोऽहं यौवनस्थो विषयविषधरैः,
पञ्चभिर्मर्मसन्धौ,
दष्टो नष्टो विवेकः,
सुतधनयुवतिस्वादुसौख्ये निषण्णः,
शैवीचिन्ताविहीनं मम,
हृदयमहो मानगर्वाधिरूढं,
क्षन्तव्यो मेऽपराधः शिव शिव शिव,
भो श्रीमहादेव शम्भो।
वार्धक्ये चेन्द्रियाणां,
विगतगतिमतिश्चाधिदैवादितापैः,
पापै रोगैर्वियोगैस्त्वनवसितवपुः,
प्रौढहीनं च दीनम्,
मिथ्यामोहाभिलाषैर्भ्रमति,
मम मनो धूर्जटेर्ध्यानशून्यं,
क्षन्तव्यो मेऽपराधः शिव शिव शिव,
भो श्रीमहादेव शम्भो।
स्नात्वा प्रत्यूषकाले,
स्नपनविधिविधौ नाहृतं गाङ्गतोयं,
पूजार्थं वा कदाचिद्बहुतर,
गहनात्खण्डबिल्वीदलानि,
नानीता पद्ममाला सरसि,
विकसिता गन्धधूपैः त्वदर्थं,
क्षन्तव्यो मेऽपराधः शिव शिव शिव,
भो श्रीमहादेव शम्भो।
दुग्धैर्मध्वाज्ययुक्तैर्दधिसितसहितैः,
स्नापितं नैव लिङ्गं,
नो लिप्तं चन्दनाद्यैः कनकविरचितैः,
पूजितं न प्रसूनैः,
धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव,
भक्ष्योपहारैः,
क्षन्तव्यो मेऽपराधः शिव शिव शिव,
भो श्रीमहादेव शम्भो।
नो शक्यं स्मार्तकर्म,
प्रतिपदगहनप्रत्यवायाकुलाख्यं,
श्रौते वार्ता कथं मे,
द्विजकुलविहिते ब्रह्ममार्गानुसारे,
ज्ञातो धर्मो विचारैः श्रवणमननयोः,
किं निदिध्यासितव्यं,
क्षन्तव्यो मेऽपराधः शिव शिव शिव,
भो श्रीमहादेव शम्भो।
ध्यात्वा चित्ते शिवाख्यं,
प्रचुरतरधनं नैव दत्तं द्विजेभ्यो,
हव्यं ते लक्षसङ्ख्यैर्हुतवहवदने,
नार्पितं बीजमन्त्रैः,
नो तप्तं गाङ्गातीरे व्रतजपनियमैः,
रुद्रजाप्यैर्न वेदैः,
स्थित्वा स्थाने सरोजे,
प्रणवमयमरुत्कुम्भके सूक्ष्ममार्गे,
शान्ते स्वान्ते प्रलीने,
प्रकटितविभवे ज्योतिरूपेऽपराख्ये।
शिव अपराध क्षमापन स्तोत्रम् Shiva Aparadha Kshamapana Stotram | Shiv Song | Mahadev Shambho Songs
ऐसे ही अन्य भजनों के लिए आप होम पेज / गायक कलाकार के अनुसार भजनों को ढूंढें.
पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।
Credits:
- Singer: Rahul Saxena
- Lyrics: Adi Shankaracharya
- Music: Kashyap Vora
- Music Label: Wings Music
Lyrics:
श्री शिव अपराध क्षमापन स्तोत्रम्
Shri shiva aparadha kshamapana stotram
शिव शिव शिव भो श्रीमहादेव शम्भो
Shiva Shiva Shiva Bho Shrimahadeva Shambho
शिव शिव शिव भो श्रीमहादेव शम्भो
Shiva Shiva Shiva Bho Shrimahadeva Shambho
आदौ कर्मप्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां
Adau Karmaprasangatkalayati Kalusham Matrikukshau Sthitam Mam
विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः ।
Vinmootramedhyamadhye Kvathayati Nitaram Jatharo Jatavedah ।
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं
Yadyadvai Tatra Duḥkhaṃ Vyathayati Nitaram Shakyate Kena Vaktum
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ १॥
Kshantavyo Meparadhah Shiva Shiva Shiva Bho Shrimahadeva Shambho ॥ 1॥
बाल्ये दुःखातिरेको मललुलितवपुः स्तन्यपाने पिपासा
Balye Duhkhatireko Malalulitavapuḥ Stanyapane Pipasa
नो शक्तश्चेन्द्रियेभ्यो भवगुणजनिताः जन्तवो मां तुदन्ति ।
आपको ये पोस्ट पसंद आ सकती हैं