ध्यान:Sauvārṇāsanasamsthitāṁ trinayanāṁ pītāṁśukollāsinīṁ,
Hemābhāṅgaruciṁ śaśāṅkamukuṭāṁ sacchampakastṛgayutām,
Hastairmudgarapāśavajrarasanāḥ sambibhratīṁ bhūṣaṇaiḥ,
Vyāptāṅgīṁ Bagalāmukhīṁ trijagatāṁ sanstambhinīṁ cintayet.
विनियोग:
Om asya śrīpītāmbarī-aṣṭottaraśatanāma-stotrasya,
Sadāśiva ṛṣiranuṣṭupchandaḥ
Śrīpītāmbarī devatā śrīpītāmbarīprītaye jape viniyogaḥ.
नारद उवाच:
Bhagavan devadeveśa sṛṣṭisthitilayātmak,
Śhatamaṣṭottaraṁ nāmnāṁ Bagalāyā vadādhunā.
श्रीभगवानुवाच:
Śṛṇu vatsa pravakṣyāmi nāmnāmaṣṭottaraṁ śhatam,
Pītāmbarīyā mahādevyāḥ stotraṁ pāpapraṇāśanam,
Yasya prapaṭhanātsadyo vādī mūko bhavetkṣaṇāt,
Ripūṇāṁ stambhanaṁ yāti satyaṁ satyaṁ vadāmyaham.
स्तोत्र:
Om Bagalā viṣṇuvanītā viṣṇuśaṅkarabhāminī,
Bahulā vedamātā ca mahāviṣṇuprasūrapi.
Mahāmatsyā mahākūrmā mahāvārāharūpiṇī,
Narasiṁhapriyā ramyā vāmānā baṭurūpiṇī.
Jāmadagnyasvarūpā ca Rāmā Rāmaprabhūjitā,
Kṛṣṇā kapardini kṛtyā kalahā kalakāriṇī.
Buddhirūpā buddhibhāryā bauddhapākhaṇḍakhaṇḍinī,
Kalkirūpā kalihārā kaliduḥkhitnāśinī.
Koṭisūryapratīkāśā koṭikandarpamohanī,
Kevalā kaṭhinā kālī kalā kaivalyadāyinī.
Keśavī keśavārādhya kiśorī keśavastutā,
Rudrarūpā rudramūrtī rudrāṇī rudradevatā.
Nakṣatrarūpā nakṣatrā nakṣatreśaprapūjitā,
Nakṣatreśapriyā nityā nakṣatrapativanditā.
Nāginī nāgajananī nāgarājapravanditā,
Nāgeśvarī nāgakanyā nāgarī ca nagātmajā.
Nagādhirājatanayā nagarājaprapūjitā,
Navīninīradā pītā shyāmā saundaryakāriṇī.
Raktā nīlā ghanā śubhrā śvetā saubhāgyadāyinī,
Sundarī saubhagā saumya svārṇabhā svargatipradā.
Ripu-trāsakarī rekā śatrusaṁhārakāriṇī,
Bhāminī ca tathā māyā stambhinī mohini śubhā.
Rāgadveṣakarī rātri rauravadhvaṁsakāriṇī,
Yakṣiṇī siddhanivahā siddheśā siddhirūpiṇī.
Laṅkāpatidhvaṁsakārī laṅkeśaripuvanditā,
Laṅkānāthakulaharā mahārāvaṇahāriṇī.
Devadānavasiddhaughapūjita parameśvarī,
Parāṇurūpā paramā paratāntravināśinī.
Varadā varadārādhya varadānaparāyaṇā,
Varadeśapriyā vīrā vīrabhūṣaṇabhūṣitā.
Vasudā bahudā vāṇī brahmarūpā varānanā,
Baladā pītavasanā pītabhūṣaṇabhūṣitā.
Pītapuṣpapriyā pītahārā pītasvarūpiṇī,
Iti te kathitaṁ vipra nāmnāmaṣṭottaraṁ śhatam.
Yaḥ paṭhetpāṭhayedvāpi śṛṇuyādvā samāhitaḥ,
Tasya śatruḥ kṣayaṁ sadyo yāti naiva atra saṁśayaḥ.
Prabhātakāle prayato manuṣyaḥ,
Paṭhet subhaktā paricintya pītām,
Drutaṁ bhavettasya samastavṛddhi,
Rvināśamāyāti ca tasya śatruḥ.