श्री बगला अष्टोत्तरशतनाम स्तोत्रम Shri Bagala Ashtottarshatnam Strotam Lyrics

श्री बगला अष्टोत्तरशतनाम स्तोत्रम Shri Bagala Ashtottarshatnam Strotam Lyrics


श्री बगला अष्टोत्तरशतनाम स्तोत्रम Shri Bagala Ashtottarshatnam Strotam Lyrics

ध्यान:
सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोल्लासिनीं,
हेमाभाङ्गरुचिं शशाङ्कमुकुटां सच्चम्पकस्त्रग्युताम्,
हस्तैर्मुद्गरपाशवज्ररसनाः सम्बिभ्रतीं भूषणैः,
व्याप्ताङ्गीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तयेत।

विनियोग:
ॐ अस्य श्रीपीताम्बर्यष्टोत्तरशतनामस्तोत्रस्य,
सदाशिव ऋषिरनुष्टुप्छन्दः
श्रीपीताम्बरी देवता श्रीपीताम्बरीप्रीतये जपे विनियोगः।

नारद उवाच:
भगवन् देवदेवेश सृष्टिस्थितिलयात्मक,
शतमष्टोत्तरं नाम्नां बगलाया वदाधुना।

श्रीभगवानुवाच:
शृणु वत्स प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम्,
पीताम्बर्या महादेव्याः स्तोत्रं पापप्रणाशनम,
यस्य प्रपठनात्सद्यो वादी मूको भवेत्क्षणात्,
रिपूणां स्तम्भनं याति सत्यं सत्यं वदाम्यहम्।

स्तोत्र:
ॐ बगला विष्णुवनिता विष्णुशङ्करभामिनी,
बहुला वेदमाता च महाविष्णुप्रसूरपि।

महामत्स्या महाकूर्मा महावाराहरूपिणी,
नरसिंहप्रिया रम्या वामना बटुरूपिणी।

जामदग्न्यस्वरूपा च रामा रामप्रपूजिता,
कृष्णा कपर्दिनी कृत्या कलहा कलकारिणी।

बुद्धिरूपा बुद्धभार्या बौद्धपाखण्डखण्डिनी,
कल्किरूपा कलिहरा कलिदुर्गतिनाशिनी।

कोटिसूर्यप्रतीकाशा कोटिकन्दर्पमोहिनी,
केवला कठिना काली कला कैवल्यदायिनी।

केशवी केशवाराध्या किशोरी केशवस्तुता,
रुद्ररूपा रुद्रमूर्ती रुद्राणी रुद्रदेवता।

नक्षत्ररूपा नक्षत्रा नक्षत्रेशप्रपूजिता,
नक्षत्रेशप्रिया नित्या नक्षत्रपतिवन्दिता।

नागिनी नागजननी नागराजप्रवन्दिता,
नागेश्वरी नागकन्या नागरी च नगात्मजा।

नगाधिराजतनया नगराजप्रपूजिता,
नवीननीरदा पीता श्यामा सौन्दर्यकारिणी।
 
रक्ता नीला घना शुभ्रा श्वेता सौभाग्यदायिनी,
सुन्दरी सौभगा सौम्या स्वर्णभा स्वर्गतिप्रदा।

रिपुत्रासकरी रेखा शत्रुसंहारकारिणी,
भामिनी च तथा माया स्तम्भिनी मोहिनी शुभा।

रागद्वेषकरी रात्री रौरवध्वंसकारिणी,
यक्षिणी सिद्धनिवहा सिद्धेशा सिद्धिरूपिणी।

लङ्कापतिध्वंसकरी लङ्केशरिपुवन्दिता,
लङ्कानाथकुलहरा महारावणहारिणी।

देवदानवसिद्धौघपूजिता परमेश्वरी,
पराणुरूपा परमा परतन्त्रविनाशिनी।

वरदा वरदाराध्या वरदानपरायणा,
वरदेशप्रिया वीरा वीरभूषणभूषिता।

वसुदा बहुदा वाणी ब्रह्मरूपा वरानना,
बलदा पीतवसना पीतभूषणभूषिता।

पीतपुष्पप्रिया पीतहारा पीतस्वरूपिणी,
इति ते कथितं विप्र नाम्नामष्टोत्तरं शतम्।

यः पठेत्पाठयेद्वापि शृणुयाद्वा समाहितः,
तस्य शत्रुः क्षयं सद्यो याति नैवात्र संशयः।

प्रभातकाले प्रयतो मनुष्यः,
पठेत्सुभक्त्या परिचिन्त्य पीताम्,
द्रुतं भवेत्तस्य समस्तवृद्धि,
र्विनाशमायाति च तस्य शत्रुः।


श्री बगलामुखी अष्टोत्तर् शतनाम l Baglamukhi Stotram l Madhvi Madhukar


ऐसे ही अन्य भजनों के लिए आप होम पेज / गायक कलाकार के अनुसार भजनों को ढूंढें.
 

पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।

 
Lyrics
ध्यान:

Sauvārṇāsanasamsthitāṁ trinayanāṁ pītāṁśukollāsinīṁ,
Hemābhāṅgaruciṁ śaśāṅkamukuṭāṁ sacchampakastṛgayutām,
Hastairmudgarapāśavajrarasanāḥ sambibhratīṁ bhūṣaṇaiḥ,
Vyāptāṅgīṁ Bagalāmukhīṁ trijagatāṁ sanstambhinīṁ cintayet.
विनियोग:

Om asya śrīpītāmbarī-aṣṭottaraśatanāma-stotrasya,
Sadāśiva ṛṣiranuṣṭupchandaḥ
Śrīpītāmbarī devatā śrīpītāmbarīprītaye jape viniyogaḥ.
नारद उवाच:

Bhagavan devadeveśa sṛṣṭisthitilayātmak,
Śhatamaṣṭottaraṁ nāmnāṁ Bagalāyā vadādhunā.
श्रीभगवानुवाच:

Śṛṇu vatsa pravakṣyāmi nāmnāmaṣṭottaraṁ śhatam,
Pītāmbarīyā mahādevyāḥ stotraṁ pāpapraṇāśanam,
Yasya prapaṭhanātsadyo vādī mūko bhavetkṣaṇāt,
Ripūṇāṁ stambhanaṁ yāti satyaṁ satyaṁ vadāmyaham.
स्तोत्र:

Om Bagalā viṣṇuvanītā viṣṇuśaṅkarabhāminī,
Bahulā vedamātā ca mahāviṣṇuprasūrapi.

Mahāmatsyā mahākūrmā mahāvārāharūpiṇī,
Narasiṁhapriyā ramyā vāmānā baṭurūpiṇī.

Jāmadagnyasvarūpā ca Rāmā Rāmaprabhūjitā,
Kṛṣṇā kapardini kṛtyā kalahā kalakāriṇī.

Buddhirūpā buddhibhāryā bauddhapākhaṇḍakhaṇḍinī,
Kalkirūpā kalihārā kaliduḥkhitnāśinī.

Koṭisūryapratīkāśā koṭikandarpamohanī,
Kevalā kaṭhinā kālī kalā kaivalyadāyinī.

Keśavī keśavārādhya kiśorī keśavastutā,
Rudrarūpā rudramūrtī rudrāṇī rudradevatā.

Nakṣatrarūpā nakṣatrā nakṣatreśaprapūjitā,
Nakṣatreśapriyā nityā nakṣatrapativanditā.

Nāginī nāgajananī nāgarājapravanditā,
Nāgeśvarī nāgakanyā nāgarī ca nagātmajā.

Nagādhirājatanayā nagarājaprapūjitā,
Navīninīradā pītā shyāmā saundaryakāriṇī.

Raktā nīlā ghanā śubhrā śvetā saubhāgyadāyinī,
Sundarī saubhagā saumya svārṇabhā svargatipradā.

Ripu-trāsakarī rekā śatrusaṁhārakāriṇī,
Bhāminī ca tathā māyā stambhinī mohini śubhā.

Rāgadveṣakarī rātri rauravadhvaṁsakāriṇī,
Yakṣiṇī siddhanivahā siddheśā siddhirūpiṇī.

Laṅkāpatidhvaṁsakārī laṅkeśaripuvanditā,
Laṅkānāthakulaharā mahārāvaṇahāriṇī.

Devadānavasiddhaughapūjita parameśvarī,
Parāṇurūpā paramā paratāntravināśinī.

Varadā varadārādhya varadānaparāyaṇā,
Varadeśapriyā vīrā vīrabhūṣaṇabhūṣitā.

Vasudā bahudā vāṇī brahmarūpā varānanā,
Baladā pītavasanā pītabhūṣaṇabhūṣitā.

Pītapuṣpapriyā pītahārā pītasvarūpiṇī,
Iti te kathitaṁ vipra nāmnāmaṣṭottaraṁ śhatam.

Yaḥ paṭhetpāṭhayedvāpi śṛṇuyādvā samāhitaḥ,
Tasya śatruḥ kṣayaṁ sadyo yāti naiva atra saṁśayaḥ.

Prabhātakāle prayato manuṣyaḥ,
Paṭhet subhaktā paricintya pītām,
Drutaṁ bhavettasya samastavṛddhi,
Rvināśamāyāti ca tasya śatruḥ.
 
Stotram : Shri Baglamukhi Ashtottar Shatnam Stotram
Singer : Madhvi Madhukar
Music label: ShubhNir Productions
Music Director: Nikhil Bisht, Rajkumar

आपको ये पोस्ट पसंद आ सकती हैं
+

एक टिप्पणी भेजें