पठत संस्कृतम वदत संस्कृतम लिरिक्स Pathat Sanskritam Vadat Lyrics

पठत संस्कृतम वदत संस्कृतम लिरिक्स Pathat Sanskritam Vadat Lyrics, Sanskrit Geet

 
पठत संस्कृतम वदत संस्कृतम लिरिक्स Pathat Sanskritam Vadat Lyrics, Sanskrit Geet

पठत संस्कृतम,
वदत संस्कृतम,
लसतु संस्कृतं चिरं,
गृहे गृहे च पुनरपि।

ज्ञानवैभवं वेदवाङ्मयं,
लसति यत्र,
भवभयापहारि,
मुनिभिरार्जितम।

कीर्तिरार्जिता,
यस्य प्रणयनात,
व्यास भास कालिदास,
बाण मुख्यकविभि:।

स्थानमूर्जितं यस्य मन्वते,
वाग्विचिन्तका हि वाक्षु,
यस्य वीक्ष्य मधुरताम।

यद्विना जना नैव जानते,
भारतीयसंस्कृतिं,
सनातनाभिधां वराम।

जयतु संस्कृतम,
संस्कृतिस्तथा,
संस्कृतस्य संस्कृतेश्च,
प्रणयनाच्च मनुकुलम।

जयतु संस्कृतम,
सम्यतु मनुकुलम,
जयतु जयतु संस्कृतम,
जयतु जयतु मनुकुलम।

पठत संस्कृतम्, वदत संस्कृतम् || संस्कृत गीत ||

इस भजन से सबंधित अन्य भजन निचे दिए गए हैं जो आपको अवश्य ही पसंद आयेगे, कृपया करके इन भजनों (Bhajan With Lyrics in Text) को भी देखें.
पठत संस्कृतम्, वदत संस्कृतम्
लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥ पठत ॥
ज्ञानवैभवं वेदवाङ्मयं
लसति यत्र भवभयापहारि मुनिभिरार्जितम् ।
कीर्तिरार्जिता यस्य प्रणयनात्
व्यास-भास-कालिदास-बाण-मुख्यकविभि: ॥१॥
स्थानमूर्जितं यस्य मन्वते
वाग्विचिन्तका हि वाक्षु यस्य वीक्ष्य मधुरताम् ।
यद्विना जना नैव जानते
भारतीयसंस्कृतिं सनातनाभिधां वराम् ॥२॥
Next Post Previous Post
No Comment
Add Comment
comment url