उमामहेश्वरस्तोत्रम् भजन लिरिक्स Umamaheshwar Stotram

नमः शिवाभ्यां नवयौवनाभ्याम्,
परस्पराश्लिष्टवपुर्धराभ्याम्,
नगेन्द्रकन्यावृषकेतनाभ्याम्,
नमो नमः शङ्करपार्वतीभ्याम्,
नमः शिवाभ्यां।
नमः शिवाभ्यां सरसोत्सवाभ्याम्,
नमस्कृताभीष्टवरप्रदाभ्याम्,
नारायणेनार्चितपादुकाभ्यां,
नमो नमः शङ्करपार्वतीभ्याम्,
नमः शिवाभ्यां।
नमः शिवाभ्यां वृषवाहनाभ्याम्,
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम्,
विभूतिपाटीरविलेपनाभ्याम्,
नमो नमः शङ्करपार्वतीभ्याम्,
नमः शिवाभ्यां।
नमः शिवाभ्यां जगदीश्वराभ्याम्,
जगत्पतिभ्यां जयविग्रहाभ्याम्,
जम्भारिमुख्यैरभिवन्दिताभ्याम्,
नमो नमः शङ्करपार्वतीभ्याम्,
नमः शिवाभ्यां।
नमः शिवाभ्यां परमौषधाभ्याम्,
पञ्चाक्षरी पञ्जररञ्जिताभ्याम्,
प्रपञ्चसृष्टिस्थिति संहृताभ्याम्,
नमो नमः शङ्करपार्वतीभ्याम्,
नमः शिवाभ्यां।
नमः शिवाभ्यामतिसुन्दराभ्याम्,
अत्यन्तमासक्तहृदम्बुजाभ्याम्,
अशेषलोकैकहितङ्कराभ्याम्,
नमो नमः शङ्करपार्वतीभ्याम्,
नमः शिवाभ्यां।
नमः शिवाभ्यां कलिनाशनाभ्याम्,
कङ्कालकल्याणवपुर्धराभ्याम्,
कैलासशैलस्थितदेवताभ्याम्,
नमो नमः शङ्करपार्वतीभ्याम्,
नमः शिवाभ्यां।
नमः शिवाभ्यामशुभापहाभ्याम्,
अशेषलोकैकविशेषिताभ्याम्,
अकुण्ठिताभ्याम् स्मृतिसम्भृताभ्याम्,
नमो नमः शङ्करपार्वतीभ्याम्,
नमः शिवाभ्यां।
नमः शिवाभ्यां रथवाहनाभ्याम्,
रवीन्दुवैश्वानरलोचनाभ्याम्,
राकाशशाङ्काभमुखाम्बुजाभ्याम्,
नमो नमः शङ्करपार्वतीभ्याम्,
नमः शिवाभ्यां।
नमः शिवाभ्यां जटिलन्धरभ्याम्,
जरामृतिभ्यां च विवर्जिताभ्याम्,
जनार्दनाब्जोद्भवपूजिताभ्याम्,
नमो नमः शङ्करपार्वतीभ्याम्,
नमः शिवाभ्यां।
नमः शिवाभ्यां विषमेक्षणाभ्याम्,
बिल्वच्छदामल्लिकदामभृद्भ्याम्,
शोभावती शान्तवतीश्वराभ्याम्,
नमो नमः शङ्करपार्वतीभ्याम्,
नमः शिवाभ्यां।
नमः शिवाभ्यां पशुपालकाभ्याम्,
जगत्रयीरक्षण बद्धहृद्भ्याम्,
समस्त देवासुरपूजिताभ्याम्,
नमो नमः शङ्करपार्वतीभ्याम्,
नमः शिवाभ्यां।
स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्याम्,
भक्त्या पठेद्द्वादशकं नरो यः,
स सर्वसौभाग्य फलानि भुङ्क्ते,
शतायुरान्ते शिवलोकमेति।
इति श्रीशङ्कराचार्यकृतम्,
उमामहेश्वरस्तोत्रं सम्पूर्णम्।
उमा महेश्वर स्तोत्रम् Uma Maheshwar Stotram | Shiv Stotram | Shiv Songs | Bhakti Songs @bhajanindia
ऐसे ही अन्य भजनों के लिए आप होम पेज / गायक कलाकार के अनुसार भजनों को ढूंढें.
पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।
आपको ये पोस्ट पसंद आ सकती हैं
|
Author - Saroj Jangir
इस ब्लॉग पर आप पायेंगे मधुर और सुन्दर भजनों का संग्रह । इस ब्लॉग का उद्देश्य आपको सुन्दर भजनों के बोल उपलब्ध करवाना है। आप इस ब्लॉग पर अपने पसंद के गायक और भजन केटेगरी के भजन खोज सकते हैं....अधिक पढ़ें।
|