भीष्मस्तुती लिरिक्स Bhishma Stuti Lyrics in Hindi

भीष्मस्तुती लिरिक्स Bhishma Stuti Lyrics in Hindi Popular Shri Ramesh Bhai Oza 

 
भीष्मस्तुती लिरिक्स Bhishma Stuti Lyrics in Hindi

॥ भीष्मस्तुती ॥
(श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
प्रथम स्कन्धे युधिष्ठिरराज्यप्रलम्भः नाम नवमोऽध्यायः ॥)
श्री भीष्म उवाच -
इति मतिरुपकल्पिता वितृष्णा भगवति सात्वत पुङ्गवे विभूम्नि ।
स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥ ३२॥

त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ॥ ३३॥

युधि तुरगरजोविधूम्रविष्वक्कचलुलितश्रमवार्यलंकृतास्ये ।
मम निशितशरैर्विभिद्यमानत्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३४॥

सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य ।
स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थ सखे रतिर्ममास्तु ॥ ३५॥

व्यवहित पृथनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या।
कुमतिमहरदात्मविद्यया यश्चरणरतिः परमस्य तस्य मेऽस्तु ॥ ३६॥

स्वनिगममपहाय मत्प्रतिज्ञा मृतमधिकर्तुमवप्लुतो रथस्थः ।
धृतरथचरणोऽभ्ययाच्चलत्गुः हरिरिव हन्तुमिभं गतोत्तरीयः ॥ ३७॥

शितविशिखहतोविशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे ।
प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः ॥ ३८॥

विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये।
भगवति रतिरस्तु मे मुमूर्षोः यमिह निरीक्ष्य हताः गताः सरूपम् ॥ ३९॥

ललित गति विलास वल्गुहास प्रणय निरीक्षण कल्पितोरुमानाः ।
कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन् किल यस्य गोपवध्वः ॥ ४०॥

मुनिगणनृपवर्यसंकुलेऽन्तः सदसि युधिष्ठिरराजसूय एषाम् ।
अर्हणमुपपेद ईक्षणीयो मम दृशि गोचर एष आविरात्मा ॥ ४१॥

तमिममहमजं शरीरभाजां हृदिहृदि
धिष्टितमात्मकल्पितानाम् ।
प्रतिदृशमिव नैकधाऽर्कमेकं समधिगतोऽस्मि विधूतभेदमोहः ॥ ४२॥

कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः ।
आत्मन्यात्मानमावेश्य सोऽन्तः श्वासमुपारमत् ॥ ४३॥
॥ इति॥


भीष्म स्तुति || Bhishm Stuti || by P.P.Sant Shri Ramesh Bhai Oza Ji

भीष्म स्तुति || Bhishm Stuti || by P.P.Sant Shri Ramesh Bhai Oza Ji
Bhīṣmastutī.
(Śrīmadbhāgavatē mahāpurāṇē pāramahansyāṁ sanhitāyāṁ
prathama skandhē yudhiṣṭhirarājyapralambhaḥ nāma navamō̕dhyāyaḥ.)
Śrī bhīṣma uvāca -
iti matirupakalpitā vitr̥ṣṇā bhagavati sātvata puṅgavē vibhūmni.
Svasukhamupagatē kvacidvihartuṁ prakr̥timupēyuṣi yadbhavapravāhaḥ. 32.

Tribhuvanakamanaṁ tamālavarṇaṁ ravikaragauravarāmbaraṁ dadhānē.
Vapuralakakulāvr̥tānanābjaṁ vijayasakhē ratirastu mē̕navadyā. 33.

Yudhi turagarajōvidhūmraviṣvakkacalulitaśramavāryalaṅkr̥tāsyē.
Mama niśitaśarairvibhidyamānatvaci vilasatkavacē̕stu kr̥ṣṇa ātmā. 34.

Sapadi sakhivacō niśamya madhyē nijaparayōrbalayō rathaṁ nivēśya.
Sthitavati parasainikāyurakṣṇā hr̥tavati pārtha sakhē ratirmamāstu. 35.

Vyavahita pr̥thanāmukhaṁ nirīkṣya svajanavadhādvimukhasya dōṣabud'dhyā.
Kumatimaharadātmavidyayā yaścaraṇaratiḥ paramasya tasya mē̕stu. 36.

Svanigamamapahāya matpratijñā mr̥tamadhikartumavaplutō rathasthaḥ.
Dhr̥tarathacaraṇō̕bhyayāccalatguḥ haririva hantumibhaṁ gatōttarīyaḥ. 37.

Śitaviśikhahatōviśīrṇadanśaḥ kṣatajaparipluta ātatāyinō mē.
Prasabhamabhisasāra madvadhārthaṁ sa bhavatu mē bhagavān gatirmukundaḥ. 38.

Vijayarathakuṭumba āttatōtrē dhr̥tahayaraśmini tacchriyēkṣaṇīyē.
Bhagavati ratirastu mē mumūrṣōḥ yamiha nirīkṣya hatāḥ gatāḥ sarūpam. 39.

Lalita gati vilāsa valguhāsa praṇaya nirīkṣaṇa kalpitōrumānāḥ.
Kr̥tamanukr̥tavatya unmadāndhāḥ prakr̥timagan kila yasya gōpavadhvaḥ. 40.

Munigaṇanr̥pavaryasaṅkulē̕ntaḥ sadasi yudhiṣṭhirarājasūya ēṣām.
Ar'haṇamupapēda īkṣaṇīyō mama dr̥śi gōcara ēṣa āvirātmā. 41.

Tamimamahamajaṁ śarīrabhājāṁ hr̥dihr̥di
dhiṣṭitamātmakalpitānām.
Pratidr̥śamiva naikadhā̕rkamēkaṁ samadhigatō̕smi vidhūtabhēdamōhaḥ. 42.

Kr̥ṣṇa ēvaṁ bhagavati manōvāgdr̥ṣṭivr̥ttibhiḥ.
Ātman'yātmānamāvēśya sō̕ntaḥ śvāsamupāramat

आपको ये पोस्ट पसंद आ सकती हैं

1 टिप्पणी

  1. 🙏bahut hi bhavpurna meaning hai &aap bahut achha present karate hai prabhuji dandawat pranam 🙏🙏