पुरुष सूक्तम्‌ हिंदी में Purush Suktam Hindi Lyrics with Video

पुरुष सूक्तम्‌ हिंदी में Purush Suktam Hindi

पुरुषसूक्त ऋग्वेद संहिता के दसवें मण्डल का एक प्रमुख सूक्त है, जिसमें पुरुष की चर्चा हुई है और उसके अंगों का वर्णन है। इसको वैदिक ईश्वर का स्वरूप मानते हैं। विभिन्न अंगों में चारों वर्णों, मन, प्राण, नेत्र इत्यादि की बातें कहीं गई हैं। यही श्लोक यजुर्वेद (31वें अध्याय) और अथर्ववेद में भी आया है।

पुरुषसूक्त के अनुसार, एक विराट पुरुष ने स्वयं को यज्ञ में विभाजित कर दिया। उसके शरीर के अंगों से चारों वर्ण, मन, प्राण, नेत्र इत्यादि उत्पन्न हुए। यह यज्ञ ही ब्रह्मांड की उत्पत्ति का कारण है।

पुरुषसूक्त का महत्व इस बात में है कि यह वैदिक धर्म के मूल सिद्धांतों को प्रतिपादित करता है। यह बताता है कि ईश्वर एक है, वह सर्वव्यापी है और उससे ही संसार की उत्पत्ति हुई है। पुरुषसूक्त का अध्ययन करने से हमें वैदिक धर्म की समझ में मदद मिलती है।

Latest Bhajan Lyrics

॥ पुरुष-सूक्तम् ॥
ॐ सस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात् ।
स भूमि सँवर्त स्पृत्वात्त्यतिष्ठद्दशांगुलम् ।। 1 ।।
पुरुष एवेद सँर्व यसद्भूतं यच्च भाब्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिंरोहति ।।2।।
एतावानस्य महिमातो ज्यायांश्च पुरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।।3।।
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः ।
ततो विष्वङ् व्यक्रामत्साशनानशने अभि ।।4।।
ततो विराडजायत विराजो अधि पुरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ।।5।।
तस्मादूयज्ञात्सर्वहुतः सम्भृतं पृपदाज्यम् ।
पशून्ताँश्चक्रेवा यव्यानारागयान्ग्राम्याश्च ये ।।6।।
तस्माद् यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दाँसि जज्ञिरे तस्माद् यजुस्तस्मादजायत ।।7।।
तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माञ्जाता अजावयः ।।8।।
तं य्यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ।।9।।
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्यासीत् किम्बाहु किमरु पादाउच्येते ।।10।।
ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः ।
ऊरुतदस्य यद् वैश्य पद्भ्यां शूद्रोअजायत ।।11।।
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
श्रोत्राद् वायुश्च प्राणश्च मुखादग्निरजायत ।।12।।
नाभ्या आसीदन्तरिक्षं शीर्णों द्यौः समवर्त्तत ।
पद्भ्यांभूमिर्दिशः श्रोत्रात्तथालोकाँऽअकल्पयन् ।।13।।
यत् पुरुषेणा हविषा देवा यज्ञमतन्वत ।
वसन्तो अस्यासीदाज्यं ग्रीष्म इघ्म शरद्वविः ।।14।।
सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद् यज्ञ तन्वानाऽवघ्न् पुरुषम्पशुम् ।।15।।
यज्ञेन यज्ञ मयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
तेह नाके महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवा।।16।।
अद्भ्यः सम्भृतं पृथिव्यै रसाच्च विश्वकर्मणमं समवर्त्तताग्रे ।
त्स्य त्वष्टा विदधद् रुपमेति तन्मर्त्यस्य देवत्त्वमाजानमग्रे ।।17।।
वेदाहमेतं पुरुषं महान्तमादित्यवर्णन्तमसः परस्तात् ।
तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ।।18।।
प्रजाषतिश्चरति गर्भे अन्तरजायमानो बहुधा विजायते ।
तस्य योनिं परिपश्यन्ति घीरास्तस्मिन् हतस्थुर्भु वनानि विश्वा ।।19।।
यो देवेभ्य आतपति यो देवानां पुराहितः ।
पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ।।20।।
रुचं ब्राह्मं जनयन्तो देवा अग्रे तदब्रुबन् ।
यस्त्वैवं ब्राह्मणों विद्यातस्य देवा असन्वशे ।।21।।
श्रीश्चते लक्ष्मीश्च पत्न्यावहोरात्रे पाश्वें
नक्षत्राणि रुपमश्विनौ व्यात्तम् ।
इष्णन्निषाणामुं म इषाण।
सर्वलोकं म इषाण ।। 22।।


आपको ये पोस्ट पसंद आ सकती हैं
Next Post Previous Post
No Comment
Add Comment
comment url